________________
७६२]
[धर्मसंग्रह:-तृतीयोऽधिकारः जं च सरीरं सुद्धं, कुडुंबउवगरणरूवविन्नाणं । जीवोवघायजणयं, संजायं तंपि निंदामि ॥५॥ [ प्रा.सा.द्वा./१९] गहिऊण य मुक्काई, जम्मणमरणेसु जाइं देहाई।
पावेसु पसत्थाई, वोसिरिआई मए ताई" ॥६॥[प्रा.सा.द्वा./१९] इत्यादि । ततः सङ्घक्षमणा -
"साहूण साहुणीण य, सावयसावीण चउविहो संघो । जं मणवयकाएहिं साइओ तं पि खामेमि ॥१॥
आयरिय उवज्झाए, सी० ॥१॥ खामेमि सव्वजीवे०" ॥२॥[प्रा.सा.द्वा./१९] ततो नमस्कारोच्चारपूर्वम् “अरिहंतो महदेवो०" १, इति वार २, एवं सामायिकं वार ३, ततः पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि वारत्रयमुच्चार्यन्ते, ततो “इच्चेइयाइं"गाथा -
"चउसरणगमण दुक्कडगरिहा सुकडाणुमोअणं कुणसु ।
सुहभावणं अणसणं, पंचनमुक्कारसणं च" ॥१॥ [ प्रा.सा.द्वा./१९] 'चत्तारिमंगलम्'इत्याद्यालापकत्रयं च । ततो “समणस्स भगवओ महावीरस्स उत्तमढे ठाइमाणो पच्चक्खाइ सव्वं पाणाइवायं १, सव्वं मुसावायं २, सव्वं अदिन्नादाणं ३, सव्वं मेहुणं ४, सव्वं परिग्गहं ५, सव्वं कोहं ६, सव्वं माणं ७, सव्वं मायं ८, लोभं ९, पिज्जं १०, दोसं ११, कलहं १२, अभक्खाणं १३, अरइरई १४, पेसुन्नं १५, परपरिवायं १६, मायामोसं १७, मिच्छादसणसल्लं १८ ।इच्चेइआइं अट्ठारस पावठाणाइं जावजीवाए तिविहं तिविहेणं जाव वोसिरामि । तओ सउणसयणाइसम्मएणं वंदणं दाऊण नमुक्कारपुव्वं गिलाणो अणसणमच्चरइ"भवचरिमं पच्चक्खामि तिविहंपि आहारं असणंखाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि" अनाकारे त अन्त्याकारद्वयरहितं यथा “भवचरिमं निराकरं पच्चक्खामि चउव्विहं पि आहारं सव्वं असणं सव्वं पाणं सव्वं खाइमं सव्वं साइमं अन्नथणाभोगेणं सहसागारेणं" द्वयोरपि “अरिहंताइ ५ सक्खिअं वोसिरामि" । अथवा- "जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ वेलाए ।
___ आहारमुवहि देहं, सव्वं तिविहेण वोसिरिअं" ॥१॥[आ.प./३३ ] तओ नित्थारगपारगा होह त्ति भणन् वासान् शान्त्यर्थं तत्संमुखं क्षिपति सङ्घः "अट्ठावयंमि उसहो" [ ] इत्यादि स्तुतेः "पंचानुत्तरसरणा०" [ ] इत्यादि स्तोत्रस्य
१. L.P.C. । सव्वस्स० ३ ततो-मु० ॥
D:\new/d-3.pm53rd proof