Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala
View full book text
________________
માતર
२३
मातृपितृश्रेयोथै चुविसवटकवि श्रीसुमतिनाथस्य कारापितं प्र० पूर्णिमापक्षभृगुकच्छीयसागरदानसूरिभिः मातरग्रामे शुभं भवतु ।
[८] ભરૂચના મંદિરમાંની એક ધાતુપ્રતિમા, જે માતર ગામમાં ભરાવાયેલી એ સંબંધી લેખ –
संवत् १५९१ वर्षे वै० वदि २ सोमे श्रीश्रीमालज्ञा० म० करणा भा० पहुती सु० जेसिंग भा० वीरू पु० राणा रामदास माधव मं० रामदासकेन भा० रमादे सु० हरदासयुतेन श्रेयसे श्रीसुमतिनाथबिंब कारापितं श्रीपूर्णिमापक्षे श्रीगुणमेरुसूरीणामुपदेशेन विधिना प्रतिष्ठितं मातरग्रामे ॥
ખંભાતમાં જીરાલાપાડામાં આવેલા શ્રીઅરનાથ ભ૦ ના મંદિરમાંની એક ધાતુપ્રતિમા, જે માતર ગામમાં ભરાવેલી તે સંબંધી લેખ:
संवत् १५७३ वर्षे आषाढ शुदि ५ गुरौ ओसवालज्ञा० वृद्धशाखीय सा० धर्मण भा० धर्मादेपुत्र्या तथा सा० सहसकिरणभार्यया सोनाईनान्या श्रीआदिनाथबिंब कारितं प्रतिष्ठितं कोरंटगच्छे श्रीनन्नसूरिभिः मातरग्रामे ॥
८. “रेन धातुप्रतिभा समस " भा. २ (स. श्री हिसारभूरि) खेमा : २९२, ५. ४८
४. “ यातुप्रतिभा सेमसंह" मा. २ (स. श्री हिसारभूरि) मां : ७३९, ५. १४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cacfa41a96f99762610e933becb8f0461d0407d1959fb717b8065a99a6d87e5e.jpg)
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90