Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 82
________________ ધોળકા ॥७७॥ [६] "भयानुजर्जरगिरः पुलकावलीढाः । ____ अद्यापि लाटसुदशः पुरचत्वरेषु गायति शौर्यनयवैनयिकानि यस्य यस्तुंगशंगमुद्दाम "व्रतस्य तस्य श्रीसुव्रतस्य भृगुकच्छविशेषकस्य । उत्तुंगशंगशतविस्मितदेवदैत्यं चैत्यं चकार हरहाससहोदरं यः [७] ॥७९॥ जयं.... [८] यः कुमारविहाराख्ये चैत्ये श्रीपत्तनस्थिते । प्रतिमां कारयामास राजती नाभिजन्मनः ॥८१॥ यस्याजन्म परांगनापरिहति... [९] .."यैकपरम सत्यव्रते सौष्ठवं किं चान्यत् कथयामि यस्य परमा वीरेषु रेखाभवत् ॥ ८२ ॥ ..."भृते निभृतमम्बरे समरतूरनादाकुलैर्यः [१०] .""सुधयान्यभिहितानि नाकर्णयन् ॥८३ ॥ एकांगवीरतिलकेन कृपाणखे ल] संपर्कपाठितभुजद्वितयेन येन । युद्धेषु भूमि........ [११] ......"समवेक्ष्य यस्य शौंडीरकुंजरमहेभतुरंगभीष्मं । उत्थाय पूत्कृतरवेण पलायमानाः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90