Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala
View full book text
________________
૭૪
[१२] ...पस्पृहं प्रसभप्रमृष्टदुष्टावरोधघुसणाय चिराय यरमै द्विपपतिरदना प्रक्षोदजातव्रणालीमखलिपि
शुद्धांतमादधति भूमिभुज: सलज्जं
[१४] अनन्यविक्रमनिधेः किं तस्य लोकोत्तरं
[१७]
रनुवप्रभाव नतनृपतिमंडलीमुकुटकांतिकम्रक्रमान् विरोधिवसुधाभुजो युधि विस्मयनिधिक्रमान् ।
गजैर्यदुपदाकृतैः क......................
F****
[१५] ० स्वनामांकं पुरं येन लाटदेशे निवेशितं अवंतिषु कृतास्पदं ० टकुंजराप्रेसरतुरंगमचमूवृतो वनविहा
शश्वद्वीरमतल्लिकास्तुतभुजस्तंभस्य वीरव्रतं ।
देशो येन स जगतः प्रति मुहुः क्षुण्णक्षितीश...
ચાર જૈન તી
............
Jain Education International
धवलस्य वैरसिंहः सुतोभून्नयभूषणः । चैत्यं यः पार्श्वनाथस्य स्तंभतीर्थे व्याघापयत्
विनयकौशल....
तीर्थप्रभावनोद्भूतपुण्यश्रीपुण्यजन्मनां । सप्तार्णवीकूलमूलप्रे खोलकी र्त्तिसंपदां अमारिडिंडिमो...वेक.......
For Personal & Private Use Only
॥ ८५ ॥
॥ ८६ ॥
।। ८७ ।।
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
० ॥ ९३ ॥
॥ ९४ ॥
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c4f1e8daf7883f0fef8275bec4f2bc9387c73039465b1f2504473e7ce66c5ea9.jpg)
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90