Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 83
________________ ૭૪ [१२] ...पस्पृहं प्रसभप्रमृष्टदुष्टावरोधघुसणाय चिराय यरमै द्विपपतिरदना प्रक्षोदजातव्रणालीमखलिपि शुद्धांतमादधति भूमिभुज: सलज्जं [१४] अनन्यविक्रमनिधेः किं तस्य लोकोत्तरं [१७] रनुवप्रभाव नतनृपतिमंडलीमुकुटकांतिकम्रक्रमान् विरोधिवसुधाभुजो युधि विस्मयनिधिक्रमान् । गजैर्यदुपदाकृतैः क...................... F**** [१५] ० स्वनामांकं पुरं येन लाटदेशे निवेशितं अवंतिषु कृतास्पदं ० टकुंजराप्रेसरतुरंगमचमूवृतो वनविहा शश्वद्वीरमतल्लिकास्तुतभुजस्तंभस्य वीरव्रतं । देशो येन स जगतः प्रति मुहुः क्षुण्णक्षितीश... ચાર જૈન તી ............ Jain Education International धवलस्य वैरसिंहः सुतोभून्नयभूषणः । चैत्यं यः पार्श्वनाथस्य स्तंभतीर्थे व्याघापयत् विनयकौशल.... तीर्थप्रभावनोद्भूतपुण्यश्रीपुण्यजन्मनां । सप्तार्णवीकूलमूलप्रे खोलकी र्त्तिसंपदां अमारिडिंडिमो...वेक....... For Personal & Private Use Only ॥ ८५ ॥ ॥ ८६ ॥ ।। ८७ ।। ॥ ९० ॥ ॥ ९१ ॥ ॥ ९२ ॥ ० ॥ ९३ ॥ ॥ ९४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90