Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 81
________________ 5 कुमारपाल भूपाल - समकालीन शिलालेख उदयनविहार प्रशस्ति [ श्लोक ७० थी १०४] [१] रिपौ शक्तिः भक्तित्यागे रागो नये न ( ल ) यः । इदं चतुष्टयं यस्मिन्नाशैशवमखंडितं तं मल्लिकार्जुनमनर्घ्यपराक्रमांक ... [ २ ] "वीं नृपतेः प्रतापः यद्विक्रमस्मरणसंभृतसाध्वसोत्थ व्याकंपतांडवचलाचलपाणयस्ते । अद्यापि भृंगविमुखां दयितास्तने.......... [३] .... षोन्मेषो जितहुतभुजो जामदग्न्यस्य तस्य । स्थानं येनाद्भुतशतकृता क्षुदता कंदबंधाद् राजन्यानां परिभवभृतां कः कृतो नोपकारः [४] ....द्धी विजयोद्यतस्य ચાર જૈન તીર્થાં समररंगभुवां शरपाणिभिः यस्यान्वहं विहृतमुन्मदवल्लभेन यमभिवीक्ष्य..... [५] ....जयी कुंकणेशोक्षिपद - Jain Education International किमपि तांडवमादधतं मुहुः । बाणालीमिह तेन तस्य निशितैर्लन क्षुरप्रैः शिरः । राजतःपुरमत्र वह्निमविशत्पट्टद्विपोत्रापतद् य For Personal & Private Use Only 1100 11 ॥ ७१ ॥ ॥ ७४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90