________________
5
कुमारपाल भूपाल - समकालीन शिलालेख उदयनविहार प्रशस्ति [ श्लोक ७० थी १०४]
[१] रिपौ शक्तिः भक्तित्यागे रागो नये न ( ल ) यः । इदं चतुष्टयं यस्मिन्नाशैशवमखंडितं तं मल्लिकार्जुनमनर्घ्यपराक्रमांक ...
[ २ ]
"वीं नृपतेः प्रतापः
यद्विक्रमस्मरणसंभृतसाध्वसोत्थ
व्याकंपतांडवचलाचलपाणयस्ते ।
अद्यापि भृंगविमुखां दयितास्तने.......... [३] .... षोन्मेषो जितहुतभुजो जामदग्न्यस्य तस्य । स्थानं येनाद्भुतशतकृता क्षुदता कंदबंधाद् राजन्यानां परिभवभृतां कः कृतो नोपकारः
[४] ....द्धी विजयोद्यतस्य
ચાર જૈન તીર્થાં
समररंगभुवां शरपाणिभिः
यस्यान्वहं विहृतमुन्मदवल्लभेन
यमभिवीक्ष्य.....
[५] ....जयी कुंकणेशोक्षिपद -
Jain Education International
किमपि तांडवमादधतं मुहुः ।
बाणालीमिह तेन तस्य निशितैर्लन क्षुरप्रैः शिरः । राजतःपुरमत्र वह्निमविशत्पट्टद्विपोत्रापतद् य
For Personal & Private Use Only
1100 11
॥ ७१ ॥
॥ ७४ ॥
www.jainelibrary.org