SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ધોળકા ॥७७॥ [६] "भयानुजर्जरगिरः पुलकावलीढाः । ____ अद्यापि लाटसुदशः पुरचत्वरेषु गायति शौर्यनयवैनयिकानि यस्य यस्तुंगशंगमुद्दाम "व्रतस्य तस्य श्रीसुव्रतस्य भृगुकच्छविशेषकस्य । उत्तुंगशंगशतविस्मितदेवदैत्यं चैत्यं चकार हरहाससहोदरं यः [७] ॥७९॥ जयं.... [८] यः कुमारविहाराख्ये चैत्ये श्रीपत्तनस्थिते । प्रतिमां कारयामास राजती नाभिजन्मनः ॥८१॥ यस्याजन्म परांगनापरिहति... [९] .."यैकपरम सत्यव्रते सौष्ठवं किं चान्यत् कथयामि यस्य परमा वीरेषु रेखाभवत् ॥ ८२ ॥ ..."भृते निभृतमम्बरे समरतूरनादाकुलैर्यः [१०] .""सुधयान्यभिहितानि नाकर्णयन् ॥८३ ॥ एकांगवीरतिलकेन कृपाणखे ल] संपर्कपाठितभुजद्वितयेन येन । युद्धेषु भूमि........ [११] ......"समवेक्ष्य यस्य शौंडीरकुंजरमहेभतुरंगभीष्मं । उत्थाय पूत्कृतरवेण पलायमानाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005402
Book TitleChar Jain Tirtho
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1956
Total Pages90
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy