________________
ધોળકા
॥७७॥
[६] "भयानुजर्जरगिरः पुलकावलीढाः । ____ अद्यापि लाटसुदशः पुरचत्वरेषु
गायति शौर्यनयवैनयिकानि यस्य यस्तुंगशंगमुद्दाम
"व्रतस्य तस्य
श्रीसुव्रतस्य भृगुकच्छविशेषकस्य । उत्तुंगशंगशतविस्मितदेवदैत्यं
चैत्यं चकार हरहाससहोदरं यः
[७]
॥७९॥
जयं....
[८] यः कुमारविहाराख्ये चैत्ये श्रीपत्तनस्थिते ।
प्रतिमां कारयामास राजती नाभिजन्मनः ॥८१॥
यस्याजन्म परांगनापरिहति... [९] .."यैकपरम सत्यव्रते सौष्ठवं
किं चान्यत् कथयामि यस्य परमा वीरेषु रेखाभवत् ॥ ८२ ॥ ..."भृते निभृतमम्बरे समरतूरनादाकुलैर्यः [१०] .""सुधयान्यभिहितानि नाकर्णयन्
॥८३ ॥ एकांगवीरतिलकेन कृपाणखे ल]
संपर्कपाठितभुजद्वितयेन येन । युद्धेषु भूमि........ [११]
......"समवेक्ष्य यस्य
शौंडीरकुंजरमहेभतुरंगभीष्मं । उत्थाय पूत्कृतरवेण पलायमानाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org