Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 84
________________ ધોળકા GUL [१८] ......."धन्यानां विद्यात्रितयवेधसां । श्रीहेमचंद्रसूरीणामादायादेशवैभवं ॥९६॥ सौवर्णकुंभरुचिपिंजरितांतरिक्ष संकल्पसंघटन..... [१९] ......| ९७॥ भेरीसहस्रकुहरोत्थित तारतार भांकारपूरपरिपूरितविश्वरम्यं । अभ्रंलिहानशिखरस्थितसिंहपोत श्रेणीविसूत्रितपतंग........ [२०] [स्फटिकनिभशिलासहस्ररोचिःप्रचयवलक्षितहर्म्यचंद्रशालं ॥ ९९॥ उपहसितसुरविमानं विमानमुनिवृंदजनितबहुमानं । निखिल.... [२१] ....."या लक्ष्म्या । उदयनविहारमेतं व्यधापयद् वाग्भटो मंत्री ॥१०१।। जिनसंख्यान्याभरणान्येकानां त्रिंशतं ध्वजान् हेम्नः । यः पूर्णा [२२] .........."ध्वजरम्ये चंदादित्यावचूलधवलतरलसत्तारकातारमभ्रं । शोभां चंद्रोदयस्य श्रयति विकसितेंदोवरस्निग्धभासा यावत् तावत् प्रभाव....... [२३] ......"वरात्मनां कृतधियां शिरःशेखरः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90