________________
ધોળકા
GUL
[१८] ......."धन्यानां विद्यात्रितयवेधसां । श्रीहेमचंद्रसूरीणामादायादेशवैभवं
॥९६॥ सौवर्णकुंभरुचिपिंजरितांतरिक्ष
संकल्पसंघटन..... [१९]
......| ९७॥ भेरीसहस्रकुहरोत्थित तारतार
भांकारपूरपरिपूरितविश्वरम्यं । अभ्रंलिहानशिखरस्थितसिंहपोत
श्रेणीविसूत्रितपतंग........ [२०] [स्फटिकनिभशिलासहस्ररोचिःप्रचयवलक्षितहर्म्यचंद्रशालं
॥ ९९॥ उपहसितसुरविमानं विमानमुनिवृंदजनितबहुमानं ।
निखिल.... [२१]
....."या लक्ष्म्या । उदयनविहारमेतं व्यधापयद् वाग्भटो मंत्री ॥१०१।। जिनसंख्यान्याभरणान्येकानां त्रिंशतं ध्वजान् हेम्नः ।
यः पूर्णा [२२]
.........."ध्वजरम्ये चंदादित्यावचूलधवलतरलसत्तारकातारमभ्रं । शोभां चंद्रोदयस्य श्रयति विकसितेंदोवरस्निग्धभासा
यावत् तावत् प्रभाव....... [२३] ......"वरात्मनां कृतधियां शिरःशेखरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org