Book Title: Char Jain Tirtho
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 49
________________ ચાર જૈન તીથી વર્ણન, ૩૮ જયપ્રભ, ૩૯ અજિતપ્રભ, ૪૦ ચંદ્રગુપ્ત, ૪૧ सुशुशुरत्न, ४२ विनयवद्धन, ४3 सभीवर्धन, ४४ गुणसुंदर, ४५ विनयसु४२, ४६ हर्ष मन, ४७ समुद्रगुप्त, ४८ भद्रगुत, ૪૯ ઉદ્યોતરત્ન, ૫૦ માણિક્યસુંદર, ૫૧ વિમલપ્રભ, પર આનંદવર્દાન, ૫૩ શિવસુંદર, ૫૪ ધર્મગુપ્ત, ૫૫ વિમલરત્ન, પદ અમૃતવદ્ધન, ૫૭ આનંદરત્ન, ૫૮ ઇંદ્રગુપ્ત, ૫૯ દેવગુપ્ત, ६०, ४४ ६१ सिद्ध, ६२ हेक्शुत, ६३ ४४, ६४ सिद्ध, ६५ हेवगुप्त, ६६ ४४, १७ सिद्धसूरि, ६८ धनवद्धन, ६० (तत्पट्टे) देवगुप्तसूरिः- तेन गुरुणा शाह बहादरसुखासनं नरैर्विना विद्यया चालितम्, वृषभं विना विद्यया कूपो वाहितः, काष्ठपांचालिकया वायुव्यंजनं कारितमित्यादि प्रत्ययान् दृष्ट्वा बहादरनृपेण तुष्टेन पुरग्रामादौ दीयमाने निर्लोभतया गुरुणा गृह्यमाणे कंबलीरत्नं गुरुशीर्षे न्यस्तं तत्प्रभृतिजैनसूरिभिः शीर्षे कंबली ध्रियते. ... ७० तत्पट्टे श्रीकक्कसूरिस्तेन गुरुणा शाहमहमुंदनृपस्यातपत्रं वाचालितं चतुर्दशीपूर्णिमाविवादे चतुर्दशीप(पा)क्षिका सत्ये(त्या इ)ति अन्यानपि विद्याचमत्कारान् दृष्ट्वा तुष्टेन महमुंदनृपेण श्रीराजवल्लभसूरिरित्यभिधानं दत्तं । तस्य गुरोः संवत् १५६४ जन्म, संवत् १५७१ व्रतं। संवत् १५८४ सूरिपदं । संवत् १६१३ शिथिमार्ग मुक्त्वा महत्परिग्रहं त्यक्त्वा क्रियोद्धारः कृतः । संवत् १६१५ पूर्वोद्धृतक्रियस्य लघुशालीयआचार्यश्रीआणंदविमलसूरिपार्श्वे योगोद्वहनं कृतं। तदा तेनाभिधानं दत्तं राजविजयसूरिरिति । १६२४ निर्वाणं. ___ ७१ तत्पट्टे श्रीरत्नविजयसरिः॥ तस्य गुरोः संवत् १५८४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90