________________
માતર
२३
मातृपितृश्रेयोथै चुविसवटकवि श्रीसुमतिनाथस्य कारापितं प्र० पूर्णिमापक्षभृगुकच्छीयसागरदानसूरिभिः मातरग्रामे शुभं भवतु ।
[८] ભરૂચના મંદિરમાંની એક ધાતુપ્રતિમા, જે માતર ગામમાં ભરાવાયેલી એ સંબંધી લેખ –
संवत् १५९१ वर्षे वै० वदि २ सोमे श्रीश्रीमालज्ञा० म० करणा भा० पहुती सु० जेसिंग भा० वीरू पु० राणा रामदास माधव मं० रामदासकेन भा० रमादे सु० हरदासयुतेन श्रेयसे श्रीसुमतिनाथबिंब कारापितं श्रीपूर्णिमापक्षे श्रीगुणमेरुसूरीणामुपदेशेन विधिना प्रतिष्ठितं मातरग्रामे ॥
ખંભાતમાં જીરાલાપાડામાં આવેલા શ્રીઅરનાથ ભ૦ ના મંદિરમાંની એક ધાતુપ્રતિમા, જે માતર ગામમાં ભરાવેલી તે સંબંધી લેખ:
संवत् १५७३ वर्षे आषाढ शुदि ५ गुरौ ओसवालज्ञा० वृद्धशाखीय सा० धर्मण भा० धर्मादेपुत्र्या तथा सा० सहसकिरणभार्यया सोनाईनान्या श्रीआदिनाथबिंब कारितं प्रतिष्ठितं कोरंटगच्छे श्रीनन्नसूरिभिः मातरग्रामे ॥
८. “रेन धातुप्रतिभा समस " भा. २ (स. श्री हिसारभूरि) खेमा : २९२, ५. ४८
४. “ यातुप्रतिभा सेमसंह" मा. २ (स. श्री हिसारभूरि) मां : ७३९, ५. १४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org