Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
SEA
..
.
.
ऽपि गमनं तस्याऽसुकरमेवाऽमृत् । इतः प्रेमलाऽपि प्रेमोन्मसा सती तत्करं गृहीत्वा पर्यकसमीप आकृष्य नीयमानं तं स्पाइँ समुपदेPal श्याऽगदत्-प्राणेश । मयो भूयः किमेवं क्रियते ? कदाचिद् बहिर्गम्यते, कदाचिच्चान्तरागम्यते तस्य किं कारणमस्ति ? प्रथमसमा- | | गम एवंदृशः कपटव्यवहारः कथम् ? एवंकृते सत्यावयोः प्रेमलता कथं विकासमेष्यति ? प्रथमग्रासे मक्षिकापाते भोजन पैकृत्य
मेति । अतः स्वचित्तचापल्यं सत्यज्य सुखेनोपविशतु, अस्मिभिष्टमधुरसम्बन्धे कटुत्वं नोत्पादयतु, भवदुक्या मवद्रहस्यं किश्चि
किश्चिज्जातवत्यस्मि, अतः सर्वथा भवद्गमनप्रतिरोधमहं करिष्यामि । हे प्राणनाथ ! मां निराशा कृत्या मदतोऽपि गमनं नोचितमई । ६ भवतो दासी भक्दाज्ञां सदैव पालयिष्यामि। हे मम शिरोभूषण ! हे प्राणाधार ! यदि मया कश्चिदपराधः कृतो भवेसहि स क्षन्तव्यः।
स्ववैमनस्यकारणञ्च कथय ? उज्ज्वलं भवन्मुखचन्द्रमौदासीन्य कथं व्याप्नोति ? प्रिय ! क विमलापुरी कपाऽऽभापुरी ! सत्पुण्य
संयोगादेव विधात्रावयोः संगमः कृतोऽस्ति । हातमवृत्ताह प्रार्थये-मय्येवं कथमपि मा व्यवहरेथाः, अनेन भवसोऽप्रतिष्ठा भविसा प्यसि । मम पित्रा करमोचनदाने चाऽऽतिथ्यकरणेऽपि त्रुटिर्न कुताऽस्ति । पुनरपि तत्कृता काऽपि न्यूनता भवेत्तहिं कथय, भवदभि
लषितं पूरयितुमवश्यं यतिष्ये । भवतोऽकारणरोपो मे न रोचते, ईदृशी चार्तातु बालेभ्यो मुनिभ्यो वा शोभामावहति, भवांश्च गृहस्थो3 ऽतो भवता हास्यविनासादिषु मनो योजनीयम् । प्रिय । अतोऽधिकं कि कथयामि ? यदि भवान्ममाऽभ्यर्थनामस्वीकृत्य कथंचि
गच्छेचदाऽऽमापुरीमन्विष्य तत्राऽहमप्यागमिष्यामि, दासी मृत्वा भवदङ्घिसेवया स्वजीरनं व्यत्याययिष्यामीति निश्चयं जानातु । प्रेमलावचः श्रुत्वा चन्द्रोऽवक्-प्रिये ! कदाग्रहं कथं करोषि १ तव मनोमा जानामि, परं किं कुर्यामसक्तोऽस्मि विधातुलसी न विलुप्यते ।
यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते ।
CHERE

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236