Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
विलकमार्या इदं वचो निशम्प बहुदुःखमिताऽपि रूपवती स्वमनोगामीयांदलात्परवस्तुग्रहणाशक्यत्वाचातिरोष न कृतवत्यासीत, यतो रोषात्कार्यहानि जानाना विज्ञा सा शान्तिमेवाऽशिश्रियत् ।
यता-नरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञान, ज्ञानस्याभरणं क्षमा ॥ १८ ।। अपि प-यस्य क्षान्तिमयं शस्त्रं, क्रोधाग्नरूपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः।।१९।।
ततः कियति काले गते रूपवत्यापि तादृ शशिप्रेषणाय स्वपितुः पार्थे पत्रं प्रहितम् । ततो विचक्षणेन सचियेनापि पत्रपठनमात्रेणैव ६ स्वागजायाः सपत्नीदाहकारणं द्वितीयपक्षिमार्गणं विदितम् । वेन तरक्षणमेव बहवो व्याघा वनपर्वतादिषु तत्तुल्यं पक्षिणमानेनुं प्रेषिताः, परं तादृक् शरिका तु काऽपि न लब्धा । अतोमन्त्रिणा ध्यातमू-चेदई तनयार्थ शारिकां न प्रेषयिष्यम्, तर्हि सा मनोम्लानाऽमविण्यत्, अतस्तेन कोसीजातिकमेकं पक्षिण शारिकातुल्यरूपं स्वर्णपिञ्जरे कृत्वा पुत्रीपार्थे प्रेषितः । इयं कोस्यपि बाह्यरूपेण तया शारिकया कर्थचिदपि न्यूना नाऽऽसीदिति तां विलोक्य प्रमुदिता रूपवती रुद्रक्षणाय सेवक नियुज्य सर्वथा तल्लालनपालने लीना जाता ।। कयाचिहास्या विदितसमाचारा सिलकमञ्जरी सपत्न्याः सुखमसहमाना मनसि प्रोषांचभूव । अन्यदोभे एकत्रैवाऽऽसीने निज निजं स्वर्ग प्रशंसमाने आस्ताम, तदा द्वेपदग्धाभ्यां ताभ्यां यः खगोऽतिमिष्ट भाषेत, स एव वरो क्षेय इति पणः कृतः। अथ वादितयोस्तयोस्तिलकमञ्जर्याः खगः पटुवाक्यत्त्वाद् बहुशो बहुविध मधुवचनममापिट, रूपवत्यास्तु किश्चित्सकृदपि नोवाच, तेन तिलकमञ्जरी प्रमोदादुच्छलति स्म । रूपवती तु निजपक्षिण इमामवस्थां वीक्ष्य भृक्षं चिखि दे। तया घेतसि चिन्तितम्-नूनं मे विहको दर्शन एव मनोज्ञो

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236