Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 222
________________ * * ** विद्यते, किन्वस्मिन् गुणलेशोऽपि न वर्तते । एवं शारिकया कोसीपक्षिणि पराजिते तिलकमञ्जरी रूपवर्ती सभर्त्सनं वक्तुं लमा, क मदीया सारिका कुत्र नदीयगणमोती कोसी पमिशाद कोसीनां सहसमपि मम शारिकातुलनां नाऽञ्चति । तदा सुबोधा सुविचक्षणाऽपि रूपवती तिलकमअर्था अमिमानर्णनानेन वचनेन कोस्यै क्रुद्ध्वा तदुभयपक्षौ लुशित्वा प्रास्यत् । | मत उक्तमपि-संताप तनुते भिनत्ति हृदयं सौहार्दमुच्छेदय-त्युद्वेगं जनयत्यवधवचन सूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्गतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगति स धातुमुचितोरोषः सदोषः सताम्॥२०॥ सदानी कोसीरक्षकेण रूपवती बहुबोधिता, परं तत्फलं किमपि नाऽभूत् । षोडशयामावधि पधहीना दुःखं सुआना सा वराकी कोसी व्यपद्यत । ततः सैव कोसी पूर्वभवीयकस्यचित्पुण्यस्योदयेन वैतादयगिरी गगनवल्लभनगरस्य पवनवेगास्यस्य राज्ञः पल्या वेगवत्याः कः पत्रीरूपेणाऽजनि। अत्र भये पित्रा तस्या वीरमतीति नाम दत्तम्, सा चाऽमानरेशेन वीरसेनेन परिणीता तया:- ॥४॥ प्सरोमिः प्राप्ताज्नेकविद्याऽनुभावात्पत्यो मृत आमापुर्या राज्यं मुमुजे । रूपवत्याः परिचारिकया मृत्युकाले कोस्यै नमस्कारमन्त्रः श्रावितो मृतायाश्च तच्छरीरस्य समुचितव्यवस्था कृता । इतो रूपवती निजाऽकर्तव्यस्य कृतेऽनुतापं कर्तुं लग्ना। तिलकमजरी तु पूर्वत एव महामिथ्यात्वग्रस्ता कुटिलाशया चाऽऽसीस, अतः कोसीमरणानन्तरं तस्या भाषणाऽक्सरः पूर्वतोऽप्यधिक समायातः।। तयाऽ घटनामपलम्ब्य जिनमतं निन्दन्त्या रूपवत्युक्ता-तच जिनमतं मया सम्यग् दृष्टम् । तत्राऽऽस्येन तु जना दो दो स्टन्ति, परमेवं निर्दयकर्म क्रियते । हन्त ! वराकीमीदृशी निरपराधिनी कोर्सी मारयन्त्यास्ते मनसि मनागपि दया कथं नाऽगता ? इत्य -KCIEW

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236