Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 225
________________ रु पक्षो लुचितौ, तस्मात्सा वीरमती भूत्वात्र जन्मनि वा कुकुट विधाय तयापि भृशं त्वं क्लेशितः, एवं प त्वतो निजपूर्वभववरस्य प्रतिफल गृहीतम् । पूर्वकर्मणां यदोदयो भवति, तदा स सभोक्तव्योऽवश्यमेव भवति । यतः-कृतकर्मक्षयो नास्ति, कल्पकोदिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ २५ ॥ अपि प-यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, कर्तारमनुधावति ॥ २६॥ तत्र कस्यचिदपि कोऽप्युपायो न पलति । तिलकमञ्जयां पूर्वभवे साव्या मृषा स्तैन्यकर्लको दत्तः, अतोत्र जन्मनि तया | साध्यापि कनकध्वजो मूत्वा प्रेमलालछी विषकन्याकलक्केन कलकिता। पूर्वभवे रूपवत्याः समक्षे यथा कोसीरक्षकस्य प्रभावो नाऽचलत, तथैवान मषेऽपि वीरमत्याः पुरो गुणावल्या अपि कश्चित्प्रभावो नाऽपला । रुदत्यामेव सस्यो तरस्वामी वं चन्द्रनृपो वीरमत्या ककवाकृर्विहितः। पूर्वजनौ रूपवतीदास्या कोस्याः सेवा कृताऽऽसीत, तस्मादत्र मवे शिवमालया कुक्कुटमानीय प्रेमलाये समर्पितः स्नेहपूर्वकं 12 च चिरं तस्य रक्षा कृता । इत्थं मुनिसुव्रतस्वामिना श्रुतप्राग्जन्मफलोदन्तैश्चन्द्रराजादिमिर्जनही सुशिक्षा गृहीता । ततो राशा चन्द्रेण | सुवैराग्येण कर्मजालानि मायाजालानि च छिन्नभिन्नं कृत्वा परमोपकारिणो भगवतश्चरणयोर्भच्या नमस्कारः कृतः। अध चन्द्रनृपादिभिरुक्तम्-हे मगवन् ! मवादृशि कर्णधारे लब्धेऽपि चेद् क्यं भवाब्धि नो तरेम, तर्हि पुनरस्माकं कृतेऽन्यः को भवसागस्तारणोपकारको भवेत् ? भवताऽस्य जगतो यथार्थ मयं संदर्य वयं सद्धर्मकर्मसम्मुखीनाः कृताः स्मः । अथ मवत एव नः स्वकीयान् बुद्ध्वास्मत्री. तिरीतिनिर्वाहनीया भविष्यति । यतो यस्मिञ्जलप्रवाहे बहनभीत्या गजोऽपि इतपौरुष आस्ते, तत्रैव जलप्रवाहे मत्स्या: प्रतिकूलं तरीत्रति,

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236