Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ब-
R
RAM
ति, तथैवेदानी मुफ्तेश्चन्द्रस्य मानसेऽपि विषयरागो नस्थातुं शक्ष्यति । पुनरपि भगवता तेन दीक्षादृढीकरणविचारेण से निजोपान्ते समाहूयोक्तम्-३ चन्द्रनरेश भवांधारित्रग्रहणाय सज्जितोऽस्ति तद्वरम्, परन्तु चारित्रपालनमतिदुष्करं यतेते, तत्खड्गधारोपममस्तीति तत्र गमनं महत्कृच्छ्रे विद्यते । मधूच्छिष्टदन्तैलौहचणकचर्वणमिव कषायपरीषदोपसर्गादिसहनमतिकठिनमस्ति । अत उक्तम्-कषापा यस्य नो छिन्ना, यस्य नात्मवशं मनःइन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य निष्फला ३२
पुनः शुभाध्यवसाये त्रुटितेऽस्मान् व्रतगिरिशिखरादनेकजीवानां यदाऽधःपतनं भवति, तदा तेषां पुनः कुचिच्छुद्धिरपि न | जायते । तेन ते दुर्गध सम्रन्यन्ने, अतो माया यस्फिश्चिमतव्य सत्सम्यक संचिन्त्य संबुध्यैव कर्तव्यम् ।।
यता-भये वा यदि वा हर्षे, संप्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगा-नस संतापमाप्नुयात् ॥ ३३ ॥ किंच-अयशः प्राप्यते येन, येन चापगतिर्भवेत् । स्वर्गाच भ्रश्यते पेन, तत्कर्म न समाचरेत् ॥ ३४॥
प्रभोग्दो क्चो निशम्य राज्ञा चन्द्रेणोक्तम्-स्वामिन् ! भवदुक्तियथार्था, अत्रापि सन्देहो नास्ति, यच्चारित्रपालनमतिकठिनं विद्यते, परं तत्कातराणां, शूराणां कृते तु मनागपि कटिनं नास्ति । भूधवचन्द्रस्येमां दृढतां निर्वर्ण्य भगश्ता तस्मै चारित्रदान स्वीकृतम् । ततो राज्ञा चन्द्रेण भगवतो यथाऽऽदेशं सर्वतः पूर्व सर्पकञ्चुकत्यागवत्समस्तमाभरणमुत्तार्य कर्मवृक्षस्य मूलमिवोच- || मानस्य कचा ललुचिरे । ततोऽसौ शुद्धक्रियाऽनुष्ठानाय सजितो बभूव, अतो भगवता तस्मै भर्मध्वजमुखवस्त्रादिकं मुनिवेषं दत्वा | सच्छिरसि सुगन्धाढ्यो कासक्षेपो विहितस्ततो भगवता वेन पश्चमहाव्रतस्य नियमः कारितः । समाप्तायामेतावस्यां क्रियायां राज्ञा

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236