Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
KMKRATKREASESC
। यता-नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःख, राजादौन प्रणामोशनवसनधनस्थानघिन्तान धैव। ज्ञानाप्तिलोकपूजा प्रशमसुखरतिप्रेत्य मोक्षाधवाति: आमण्येऽमी गुणास्युस्तदिह सुमतयस्तत्र पस्नं कुरुवं ३१
अतस्तदर्थ यौष्माकीणाऽनुमः परमावश्यकताऽस्ति । मम भगवतो वचा पूर्णविश्वासो जातोऽस्ति, अतोऽई तस्यैव धरणे | जिगमिषामि। तदर्थ युवां यधाशा ददीयायां तर्हि वरम, अन्यथाज्ञो विनापि चारित्रं लास्यामि, यत एवं का क्षुधातुरो भविष्यति, I यो मुखासन्मस्थमिष्टामभक्षणाय नोधतो मवेत ? मूर्खादन्यः कोऽप्येवं कर्तुं नाहतीति मे मतिः । पत्युरिदं वचः श्रुत्वा दाम्यामपि
राज्ञीम्यां स बहुप्रतियोधितस्तस्य जगति रक्षणाय चातिचेष्टा कृता, परं यदा तस्याः किमपि फलं नाऽमुचदा ताम्यां चारित्रग्रहणाय | सहर्षमाझा दत्ता । ततो राक्षा चन्द्रेणगुणावलीसुतं गुणशेखरमामामु राज्यसिहागने लपवेष भितरानन्मानेोऽपि राज्यखण्ड दचा तेऽविवोषिताः। इत्थं यथोचितं राज्यव्यवस्था विधाय राजा चन्दोदीक्षाग्रहणस्य प्रगणनं कर्ममारेमे, तदानी
जा चन्द्रो दीक्षाग्रहणस्य प्रगुणनं कर्तुमारेमे, तदानीं उदीया राशीनां 12 सप्तशती सुमतिनामा सचिवः शिवकुमारनटरमिरपि तेनैव सत्रा चारित्रग्रहणेच्छाप्रकटिता, तमिषम्प राजा चन्द्रः परां प्रीतिमुपगतः। | यथासमयं गुणशेखरमणिशेखराम्या महताडम्बरेण दीक्षामहोत्सवस्य सामग्री सजीकृता । सपरिवारो राजा चन्द्रोऽर्षिम्यो यथेप्सितं all दानं ददानो मुनिसुव्रतस्वामिनः समीपं गतस्तद्वन्दनाच विषाय पुनस्तदुपदेशं श्रोतुं लयः, येन तदैराग्यभाका पूर्वतोऽप्यतिववृषे । ४ एतदवलोक्येन्द्रादिदेवा अपि तस्य चन्द्रनृपस्यातिश्लावां चक्रुः ।।
तसो गुणशेखरादिमी राजपुत्रैर्भगान् प्राषितान्हे प्रभो! मजनका शिवसुखं प्राप्तुमीइते, तस्मात्तस्मै चारित्रं दातुं साइजकृपा|5| लुना मवता पा क्रियताम् । परं मुनिसुव्रतस्वामिन एष वृत्तान्तः सुविदित आसीव, यद्यथा कांस्पभाजनोपरि जलबिन्दवो न विष्ठ.
२०

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236