Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
S
*
चन्द्रेण चन्द्रराजर्षिपदं लब्धम्, ततः समस्तसुरनरैः स वन्दिनः । गुमतिना सनिवेनाऽपि पानीमेन होला यहीता पूर्ववच तदा चन्द्रराजर्षन्त्रित्वं लब्धम् । ततः शिवकुमारेणाऽपि सांसारिक नटवेषं परित्यज्य लोकरूपे वैशे पटित्वा दुर्घटो चरणक्रीडा क्रीडितुमपूर्व संयमनाटकस्य कार्य स्वीकृतम्, अर्थात्सेनाऽपि नटवृत्ति मुक्त्वा चारित्रमङ्गीकृतम्। एभ्योऽन्यैर्जनैरपि विविधवतनियमादिकं गृहीतम् । अथ भगवताऽऽभापुरीतो विहृतम्, चन्द्रराजर्षिणाऽपि निजमुनिपरिवारैः सह विहारः कृतः । सुदूरमनुगता गुणशेखरादयः परावर्सनाऽवसरे तान् प्रणम्य स्वस्वनाम ग्राहं पाई प्रोचुः-हे भगवन् ! भवन्तस्त्वस्मादिकं प्रेम विस्मृत्य चलिताः परं वयं भवतां स्नेहं कथं र त्यजेम ? भवद्रिस्त तणवद्वाज्यं त्यक्तम, परं वयं तत्कथं जह्याम ? भवन्तस्तु शरीरमलबत्सर्व हित्वाऽऽत्मकल्याणसाधनाय गच्छ- *
न्ति पस्मस्माके कल्याण का साधयिष्यति ? अस्तु, मवंतो मुदा गच्छन्तु किन्त्वस्माकमियती प्रार्थनाऽस्ति, पद्भवन्तोऽस्माकंन 8/ विस्मरेयुः, कदाचित्कदाचिदितोऽपि समागस्यास्मम्प स्वदर्शननाम ददीरन् । राजर्षिणा चन्द्रेण सर्वेभ्यो धर्मलाभाऽशीर्वाद
ददतोक्तम्-अयि देवानुप्रिया ! महानुभावाः ! भवद्भिः सदा सद्भाषेन धर्म्य कार्य कर्तव्यम्, अ, संसारश्च क्षणभङ्गुरं ज्ञात्वा | | तत्सुखेवासक्तिन रवितव्या।
यतः-हरिष्यमाणो बहुधा परस्व, करिष्यमाणः सुतसंपदादि ।।
धरिष्यमाणोऽरिशिरस्सु पादं, न स्वं मरिष्यन्तमति कश्चित् ।। ३५॥ इतोऽतिरिक्तम, राज्यमाण्डागारं मातापित्रादिस्वजनानपि स्वीयाक मन्येरन, तेषान बन्धनेऽत्याधिक्येन न पतेयुः, सहैव

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236