Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
%ES
दुराधिजदुःस्ववाहिशमने प्रावृट्पयोदाधिकं, शीलं सर्वसुखैककारणमतः स्थास्कस्य नो संमतम् ॥४४॥ ___ अपि प-सीतया दुरपवादभीतया, पावके स्वतनुराहुर्ताकृता ।
पावकस्तु जलता जगाम य-तत्र शीलमहिमा विजृम्भितः ॥४५॥ अतो हे पील ! न्यं सर्वजगत्पज्य संम्नत्यं भन्समसि, तनापानकोऽपि विश्वाराधनोयोऽस्ति, तवाचिन्त्यमहिमा चाऽस्तीति सदात्मामेष्टफलाकाक्षिभिरहनिश्च संसेव्यमानस्य ते यथार्थगुणवर्णने शेषोऽपि नो अक्तस्तसन्येषां का कथा १ ।।
अथ ग्रन्थकर्तृ-प्रशस्तिःश्रीवर्डमानान्तजिनान्प्रणम्य, श्रीगौतमादीन् गणघारिणश्च ।।
विलनाम्भोजदिनेशकल्पं, संनौमि सूरीश्वरद्धेमचन्द्रम् ॥१॥ मेवाइमूपालमतिप्रसाब, ततपागच्छवरप्रतिष्ठा । येनेह लब्धा तमहं नमामि, सूरि जगश्चन्द्रमातिप्रशस्यम् ॥२
स्वच्छऽत्र गच्छे यशसावलक्ष, श्रीरत्नसूरि मतिमत्सु दक्षम् । लाय॑ च तच्छिष्पवरं प्रसिड, क्षमासूरिमहं स्तवीमि ॥ ३ ॥ नानागमैचित्रितपित्तसया, रेमे यदीये हृदि सिद्धिपमा । सौधर्मगच्छाम्बरभास्कराभ, देवेन्द्रसरिं तमहं नमामि ॥४॥ तत्पष्टचारांनिधिजातमयं, कल्याणकन्दं सुषमातिचन्द्रम् ।
उमाकड

Page Navigation
1 ... 233 234 235 236