Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ कल्याणसूरि प्रणमामि नित्यं, प्रमोदसूरिं च तदीयशिष्यम् // 5 // चके समस्तागमाधवद्या-भिधानराजेन्द्र इति प्रकोषः / / येनात्र लोके बहकीर्तिभाजा, राजेन्द्रसूरि तममिवेऽहम् // 6 // विद्याचर्ण श्रीधनचन्द्रसूरिं, वन्दे जगद्वन्दितवन्दनीयम् / प्रारम्भितग्रन्थविधी समाप्ती, कल्याणसन्दोहकरा ममैते // 7 // अल्पज्ञेनापि योध्ये सरलपदमयेऽनेकसत्पद्ययुक्त, अन्ये मधोजितेऽस्मिन् कचिदपि धिषणादोषतो वा प्रमादात्।। स्याजाता त्रुटिमें सुमतियुधजनैः सासदाशोधनीया, चैवं ग्राह्या गुणास्तैः कथयतिसततं श्रीलभूपेन्द्रमूरिः 8 वर्षौ गुणरत्ननन्दविधुके श्रीभेसवाडापुरे, पार्श्व शान्तिजिनेश्वरश्च सततं ध्यायन् हृदम्भोजके / चातुर्मास्यनिवासमेत्य कृतवांश्चान्द्रं चरित्रं वरं, व्याख्याने सुखयोधनाय भविनां भूपेन्द्रसुरिः कृती // 9 // इति श्रीसौधर्मवृद्धत्तपोगच्छीय-सुविहितसूरिशक्रखपुरन्दरमकलजैनागमपारदृश्च-परमयोगिराज-जैनाचार्यभट्टारक-श्रीमद्विजयराजेन्द्रसूरीश्वरान्तेवासि-सिद्धान्तमहादधिन्यायचक्रवर्ति-परम्परानुग-श्रीमद्विजयधनचन्द्रसूरीश-पप्रभावक साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वरेण सज्जनहिताय सर लसरससंस्कृते सङ्कलितं श्रीचन्द्रराजचरित्रं समाप्तिमगमत् //

Page Navigation
1 ... 234 235 236