Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ES
विहितः । अतोऽनन्तवीर्योऽखिोऽसावतीन्द्रियत्वायत्वयोः प्राप्त्यनन्तरमूर्ध्वगमनं कृत्वा सिद्धिस्थान प्राप । सर्वार्थसिद्धविमानस्यो- 15 | परि द्वादशयोजनपूर स्थपत्रागभारानामशिलायामकयोजनमिते लोकान्ते लोकान्तं स्पृष्ट्वा स स्थितः । ततः सुमतिशिवकुमारी मुनी गुणावली प्रेमला च साच्यावेते सर्वेऽपि केवलज्ञानं प्राप्य सिद्धस्थानं गताः। पुनः भिक्मालाप्रभृतिसाध्यः सर्वार्थसिद्धविमानमीयुस्तास्ततश्युत्वा महाविदेहक्षेत्रे मनुष्यमवेन सिद्धिस्थानं यास्पन्ति । एवं तैः समस्तै वैरात्मनः कल्याणं कृतम्, एतत्सर्व सदाचारस्य शुद्धचारित्रस्य चैव प्रताप आसीत् । अत उक्तम्-मिथ्या वक्तुं नहि जानामि, सारं किश्चित्सव कथयामि ।
गुप्तित्रितयं समितीः पञ्च, यावजी खस्लु भा मुश्च ।। ४१ ।। अपि च तचारित्रं न कि सेघे? यत्सेवावशगः पुमान् । हीनवंशोऽपि संसेव्यः, सुरासुरनरोत्तमैः ॥४२॥
धन्यास्सन्ति तादृशाः पुरुषा ये निजात्मानमुद्धरन्तः सर्वजनसमक्षे स्वादर्शतामुपस्थापयन्ति । यथा राजा चन्द्रेण स्वशीलरक्षया | त्रिलोके निजनामोद्योतितम् । वस्तुतः श्रीलप्रभावोऽतिविलक्षणो भवति, यता शीलशालिनामने सर्वे देवदानवचक्रवादयोऽपि नम्रशिरसो भवन्ति। यता-शीलं नाम नृणां फुलोन्नतिकरं शीलं परं भूषणं, शीलं प्रतिपातिवित्तमनघं शीलं सुगत्यावहम् ।
शीलं दुर्गतिनाशनं सुविपुलं शीलं यश:पाचनं, शीलं निर्देतिहेतुरेव परमः शीलन्तु कल्पद्रुमः ।। ४३ ।। किश्व-शीलं सर्वगुणोघमस्तकमणिः शीलं विपद्रक्षणं, शीलं भूषणमुज्ज्वलं मुनिजनैः सर्वैः सदा सेवितम् ।
ReCCICIA-1

Page Navigation
1 ... 232 233 234 235 236