Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ॐKARAOK.
पर नजान मत्वा जलप्रवाहेन ते नोसन्त, असो हे प्रभा ! अनादिकालाद्भवभ्रमणश्रान्तेष्वस्मासु दयां विधायेतो भवसागरापारमुत्तार्यताम् ।
यता-विना गुरुभ्यो गुणनारधिभ्यो, जानाति धर्म न विचक्षणोपि।।
पिना प्रदीप शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ! ॥ २७॥ अपि च-अवद्यमुक्ते पथि यः प्रवर्तते, प्रवर्तयस्यन्यजनं च निःस्पृहः ।।
स एव सेव्यः स्वहितैषिणा गुरु, स्वयं तरंस्तारयितुं क्षमः परम् ॥ २८॥ तदा भगवता कवितम्-हे चन्द्र ! देवानुप्रिय ! यदि युष्माकमीदृगेवेच्छा वर्तते, तर्हि स्वपरिवाराणामाला लब्ध्वा झटित्येव दीवा गृह्यताम् । शिचार्थिभिर्मव्यात्मभिरीदृशि निजात्मोद्धारात्मके सत्कार्ये विलम्बो न विधेयः । एतदाकर्ण्य राजा चन्द्रोऽपि तथास्त्वित्युपत्वा स्वपरिवारैः सह सानन्दं सद्भावनां भावयन् राज्यपुत्रकलबादि भवभ्रमणहेतुकं गणयन् निजराजमवनमागतः ।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्पाष्टाविंशतितमपरिच्छेदे चन्द्रपदीक्षाग्रहणम्त्रिजगज्जीवोद्धरणशक्तिशालिनो मुनिसुव्रतस्वामिन उपदेशात प्राग्भववृत्तान्त श्रवणाश्च वैराग्यवासितस्वान्तेन राजा चन्द्रेण स्वावासे गुणावली प्रेमलालच्छीवाऽकार्य स्पष्टतरमुक्तम्-प्रिये ! मया मुनिसुव्रतस्वामिनः पार्थे चारित्रग्रहण स्थिरीकृतमस्ति, यसस्तदुपदेशामृतेन तृप्तं मे मनो राज्यमोगादीनपि नेहते । अथ मे सबानन्दलवोऽपि न दृश्यते, मम मनोवृत्तिश्चापि संसारतो म्ला| यति स।अस्माकमायुरजलिस्थ जलमिव प्रतिक्षणं प्रक्षीयते, प्रान्ते च तदवस्था पयोबुबुदवद् भवति, अर्थात्ताशे विलम्बो न लगति ।
ॐॐॐॐ

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236