Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 224
________________ उक्तमपि - आयुदीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, विसं भूरितरं बलं बहुतरं स्वामित्वमुचैस्तरम् । आरोग्यं विगतान्तरं त्रिजगतः श्लाध्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपासंकुलम् ॥ २३॥ तेन कोसीरक्षकेण पक्षिण प्रति केवलं दयामात्रमेन दर्शितम्, परन्तु तस्यापि शुभफलं प्राप्ति विना नाऽस्थात् । तस्याः साध्या उपाश्रयपार्श्ववर्तिनी या सुन्दरीनाम्नी श्राविकाssसीत, यया च साध्याः कंठतः पाशो मोचितः सैव मृत्योः पश्चाद् भवतो राज्ञी गुणावली वसूत्र । राजपुत्री तिलकमञ्जरी या मिथ्यास्विन्यासीत् सा मृत्वा प्रेमलालच्छी जाता । साध्या मृत्यो जाते सा कुछी कनककुमारोऽभूत् । अज्ञानिनः प्राणिनः कर्मणां सदसद्गति न विदन्ति, असस्टेपामन्ये कीदृशः परिणामो भवति, तत्पश्यन्तु । सा शारिकाऽत्र भये कपिलानाम्नी धात्री वभूत्र तथा पूर्वभवेऽपि द्वयोः सपत्न्योः कलहः कारितः, अत्र aashi तथा कपिलया तदेव कार्य कृतम् | राजकुमारः शूरसेनो वस्तिलकमञ्जर्या रूपवत्याश्च पतिरासीत्, अत्र जन्मनि स एव शिवकुमारनामा नटोsसूत् । पूर्वभषे रूपवत्या या दास्यासीत्, कोस्यै च चतुर्दश पूर्वसारभूतो महाप्रभावयुतो नमस्कारमन्त्रः श्रावितस्वत्प्रभावेण सा भवे नटपुत्री शिवमाला, शारिकारक्षकमात्र मये हिंसकमन्त्री जातः । इत्थं सर्वेषां पूर्वभवमुक्त्वा श्रीमुनिसु व्रतस्वामिना व्याहृतम् - हे राजन ! कर्मप्रवाहो यत्र दिशि प्रवहति तत्र दिशि प्रवहवस् । अत उक्तम्- किं करोति नरः प्राज्ञः १, प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी || २४|| स पर्वतादिनाऽपि न रुध्यते त्वया निजप्राग्भवचरित्रेण कर्मणां वैविध्यमवगन्तव्यम् | त्वया रूपवतीमयेऽतिकोपवशेन कोसीपक्षिणः

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236