Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 220
________________ सकच्छावस्यांकुरोद्गमे जाते पुनस्तस्मिन्नुत्तरोत्तर वृद्धिर्मवत्येव, अतो जगति सपत्नीसम्बन्धोऽवरादप्यारो भवति । तत्र मिथः प्रेम्णो | नामाऽपि नो जायते, पुनरपि लोकाचारादेकाऽन्या भगिनीत्युक्त्वाऽऽहुयति । परमनेकश एकाऽपरां कलङ्कयन्ती कद्वक्त्या तजेयन्ती च देवान मनस्येव देदह्यते । खैणेनाऽनेन कलहेन (सोऽपि दुःखमयं निजजीवनं भारतं लक्ष्यते, पुनः सुखन्तु तस्य स्वप्नेऽपि नैव | * भवति। यदोढपार्वतीगंगस्य शिवस्याऽपि बंम्रमणा जाता, तदा पामरजनानां तु वक्तव्यमेव किमस्ति ? पर राजकुमारशूरसेनस्योपरि है। 5 साम्प्रतमिदं दुःस्वमतिमान पतितमासीत् । कुतो यथा ताम्बलिको निजताम्यूलानि साम्येन रक्षति, तथैव सोऽपि पत्नीयुगं सदैव समभा- 1 | वेन रक्षितवान, तथापि समीरसंचालितपत्राणांस्येचेष्टायत्तस्य सोऽपि समभार पेष्टा निष्फलवामियाय । इवस्तिलकापुर्यो तिलकमंजर्याः || पित्रे केनचियाधेन परदीपादानीता नव्यजातिकका शारिकोपदीकता । इयं शारिका शिशिखयाऽरुणनेत्राभ्यां स्वामपक्षाम्यां तदPil न्तःस्थश्यामबिन्दुमिश्चातिमञ्जुलाक्ष्यत । पीयूषोपममिष्टभाषिणी सा सदपि श्रुतमात्रेणाऽभ्यस्त काव्यकथाप्रहेलिकादि समयान्तरे Sil पुनस्तथैव श्रावयित्वा जनानां मनोरञ्जन करोति स्म। इत्यमेनामवलोक्य प्रसभमनसा राज्ञा तां स्वर्णपिञ्जरे तदैव संस्थाप्य निजपुच्या 14 मनोरञ्जनाय सा पैराटनगरे प्रेषिता तिलकमापि तां प्राप्य मुमुवेतमा, पुनस्तद्रश्वार्थमेको नरो नियुक्तस्तया । अथाऽनया सह क्रीडन, ६ वस्या नित्य नवं नवं वस्तु प्सापन, सदचोमिश्च प्रहर्षणम्, तिलकमञ्जर्या नित्यकर्म बच । सा तामतिप्रेम्णानिशं निजसभिषाव IP रक्षन्ती रूपवस्या हस्तेन स्पष्टुमपि नावात् । चेपवती जातु तन्मधुरोक्तिस्नेहक्शेन क्रीडनाय यदा याचते स्म, तदा तिलकमंजरी - वो स्पष्टभाचष्ट, यदियं मम जनकेन मदर्थ प्रेषिता। त्वं त्वत्कृते स्वपितरं कथं न याचसे १ किमित्य करणे वे लज्जा जायते ? tickMESEX

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236