Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
S
अतोऽनुमवरससिन्धोर्भवतोऽम्पर्गेऽन्ये सर्वे देवा भक्त्सद्गुणोधैरगण्या भवन्ति । केवलज्ञानेन भवाअगचक्षुरिवाऽस्तीति हरिहर* ब्रह्मप्रभृतयोऽपि देवा मवदने खघोसन्ति वेत्समध्यादविहार मानिराई यायवादी भवदीया गुणा न लिख्यन्तेऽनन्तत्वात् । ।
शिवगिरिगुहावास्तव्यः पश्चाननो भवानिति भवत्सभायामच्युतेन्द्रादयो मृगनिभा दासायन्ते । अन्ये देवास्तु गजायन्ते यथा | गन्धहस्तिनो मदगन्धात्सामान्यगजाना मदो गलति, तथैव भगद्गुणकीर्तनकालेऽन्यदेवानामपि मदो मन्दायते, कर्मविषधराफ्सार-14 कत्वाद् भयाननुपमस्ताक्ष्योऽस्ति । ये भव्यजीवा भवन्तमभिष्टुवन्ति, नमन्ति च तेषां पुनरन्पदेवसमक्षे शिरो न नामितव्यं भवति, यतः कल्पतरच्छायामनादृत्य सकण्टकक्षाश्रयं को नामाऽनुमोदते ? भवदाराधनजलधरेण भवदावानलतापः शाम्पते ।।
यतः-अरिहंतनमुक्कारो, जीचं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो योहिलाभाए।॥४६॥
मवान गुणमणिरोहणाचलोऽस्ति, परिषहोपसर्गादिसहने सर्वसहायते, कर्मकेसरिनिराकरणे साक्षादष्टापदोऽस्ति । हे अनन्तशक्तिशालिन् । हे भगवन् ! मदीया केवलमियमेवाऽभ्यर्थना-मम जन्मान्तरेऽपि स्त्रीया सेवाभक्तिदातव्या । एवं परमात्मनः स्तुत्यनन्तरं राजा चन्द्रो मनसि दथ्यौ-अहो ! काऽहं क धाज्यं गिरिराजः ? मम पूर्वपुण्योदयादेवाऽस्य सद्यात्राया लामो जातोऽस्ति । । यता-तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम्।
ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं,सर्वाङ्गैरपि कुर्वते विधिपराये तीर्थयात्रामिमाम्।।४७।। इत्थं विचिन्तयन्तौ दम्पती जिनमन्दिराद् पहिरागतौ । तत्र चारणश्रमणमुनि प्रेक्ष्योभी तमभिवन्ध तदासमे धर्मोपदेशश्रवणं
GRESO
ARKA

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236