Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
भवानेतद्विचिन्तयन् भवेत, यदपराधिनोऽवश्यं दण्डनीया, येन तेषां स्वकृतावनुतापो जायेत । परमहं भवन्तं ब्रवीमियदेते स्वागो मितं पर्याप्तदंडं मुक्तवन्तः । एषु यद् व्यतीतं तदेवेषां शिक्षाग्रहणाय बहुलं विद्यते । अतःपरममी पुनरीदृशी दुष्कृति कदाचिदपि न
करिष्यन्ति । पुनर्यघेषु छलप्रपञ्चकार्येषु भवान् निजाङ्गजाया एव कर्मणां विपाकं मन्यते, तदा भवत एतदपि मन्तव्यं भवेत. यदिमे तु | निमित्तमात्रमेवासन्नतेऽन्यत्कर्तुमेव किं शक्नुयुः ? सिंहलाधिपतनयोऽपि कुष्ठरोगाभिभूतोऽस्ति, अत एमिर्यदकारि तत्पुत्रप्रेम
प्रेरणयैव कृत, सौतेषु दयार्णल्पवद्राः इट नाणीवः पालो मकरध्वजस्य मानसे चन्द्रोक्तवार्ताया महाप्रभावोऽपतदिति सोऽपि ताचनमन्यथा कर्तुं न शक्नोति स्म । तेन तत्क्षण एव तदिच्छानुसार पश्चाप्यपराधिनो बन्धनमुक्ताः कृताः । तदानीं प्रेमलयाध्यातम्जनाना स्वस्त्रामिदेवस्य कोऽपि प्रभावः प्रदर्शनीयः । अतो द्रुतमेव सा राजास्थानीमुपेत्य राशचन्द्रस्य चरणौ प्रक्षाल्य तदेव पादोदक नृपात्मजस्य कनकध्वजस्य काये सिषेच । सिक्त एवानिजले सद्यः कनकध्वजकुमारस्य कुष्टव्याधिर्निववृते । तत्काले एव राजश्चन्द्रस्य जयारा कुर्वनिर्देवैराकाशात्पुष्पवृष्टिस्तदुपरि कृता ततः कुमारकनकध्वजोऽपि निजोपकारिणश्चन्द्रस्य चरणयोः पपात । तदा सर्वे सभासदोऽमुमलौकिकं चमत्कारं विलोक्य विस्मयमाफ्याः, पुनरनया घटनया भजानेश्चन्द्रस्यापि भूतले बहुला सुयशोवृद्धिर्बभूव । राजा मकरध्वजेन सिंहलेश कियदिनानि यावत् स्वातिथिरूपेण तत्रैव स्थापितश्चान्ते सम्मानेन स स्वदेशे विसृष्टः । तत्रैव सुखेन । कियदिने गतेऽन्यदा निशीथे जाग्रतः पूर्वापरवार्ता घ्यायतश्चन्द्रस्य गुणावल्पाः स्मृतिरागता स मनसि वक्तुं लम-अहो ! अहन्त्वत्र । सुखे समयं गमयमस्मि, परं गुणावस्याः कालो न जाने कथं निर्मतो भवेत् ।

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236