Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
ससचिवः सिंहलाधीशो राजसमितावानीयते स दृष्ट एव तस्मिन् राा मकरध्वजेन सकोपमुक्तम्-हे दुष्ट ! सिंहलेश ! त्वयेदं ६. किं कृतम् ? राजपुत्रो भूत्वाऽपि त्वया मया सममिदं शत्रुत्वं कथं बद्धम् ? त्वया शयानः केसरी निजविनाशाय कथं जागरितः १६
स्वदर्थन्पिद हास्यकारणं जातं मदङ्गजायास्तु प्राणापहारि कार्य विनिर्मितम् । त्वया प्रथममई छलिता, पश्चान्मे दुहिता कलविता । त्वदीयस्यास्याशुभकृत्यस्यापि कश्चित्सीमा वर्तते । अनेन कुकृत्येन तवायुरल्पमहं मन्ये, अतःपरं त्वं चिरं जीवितुं नाहसि । पुनस्त्वादशस्य पापिनो मुखावलोकनमपि महन्कल्मपजनकमस्ति । इत्थं भृशं तिरस्कृत्य सिंहलाधिपादेवधाय राज्ञा मकर-3 ध्वजेन घातुका आदिष्टाः । अक्षम्यागस्त्वान्मौनियर स्वरक्षावगी किंपित्यागगराइसिका न बभूवुः, ते द्रुतमेव मृत्यवे सज्जिताः ५ संजाताः । परं परमोपकारिणा राज्ञा चन्द्रेपैतमाश्यत, अतस्तेन सपद्यत्थाय व्याहृतम्राजन् ! एते पञ्चजना भवच्छरणागताः सन्ति, तत एषां प्राणापहरण न रम् । यद्यपकारिभिः सत्राऽपकार एव क्रियेत, तदा सदसतोः संसारे को भेदो भवेत् ।। यतः-सुजनो न याति विकृति,परहितनिरतो विनाशकालेऽपि। छेदेऽपि चन्दनतमः सुरभयति मुखं कुठारस्य ५५
पुनरेमिस्तु प्रकारान्तरेणाऽस्माकमुपकृतमेवाऽस्ति । चेदेमिः पड्यन्त्रमिदं न रचितं भवेत्तदाऽऽवयोरयं सम्बन्धः कथं युज्येत । जगति शुभप्रतिदानाय बहवो जना शुभं विदधति, परमपकृते कनोपकार एव प्रकृतिसज्जनो बोद्धव्यः । यत:-नाहिताय हिताय स्यात्, महान् संतापितोऽपि हि | पश्य रोगापहाराय, भवेदुष्णीकृतं पयः ॥५६॥
अतोऽतिरिक्तो द्वितीयोऽयमुदन्तोऽस्ति, यदेतेषां मोचनेन भवद्यशः समेघिष्यते, जना भवतः श्लायां च करिष्यन्ति । चेद् ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236