Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 203
________________ ज. कृतमासीत्, यथार्थतस्तथैव भवान् वर्वते । मया भवत्परीक्षार्थमेवैष सर्वोऽपि प्रपञ्चः कुतः किन्तु भवास्तत्र न पतितः । अब 8 तव सदाचारित्वे मे दृढप्रत्ययो बाता, इत्याभाष्य सदरश्च दवा स देवश्चन्द्ररात्रं नत्वा स्वस्थानं गतः । इतो राजा चन्द्रोऽप्युक घटनां विचारयभिजोत्तारके परावर्तत, परेधवि सर्वानुमत्या स पोतनपुरतः प्रतस्थे, पथि साधिताऽनेकनृपेग तेन सुन्दरीणां सप्तशती ४ परिणीता | कतिभिर्शमरैराभापुर्यासनमागतस्य तस्यागमनोदन्तं निशम्य गुणावली सुमतिसचिवः प्रजाजनाश्च मुमुदिरेसमाम् । &ा तैरखिलैर्महामहेन सम्मुखमागत्य चन्द्रनृपो नगरे प्रवेशितः, राज्ञा चन्द्रेणाऽपि स्वप्रजादिराज्यवर्गीयाः सम्मानिताः। नगरे प्रविशन्त चन्द्र वीक्षितुं जनकन्दं महासागरवदुच्छलति स्म । प्रतिगृहं मंगलं मानितम्, सर्वेषां स्वान्ते प्रेमप्रथाहा प्रवहति स्म, तदागमेन सर्वेषां ४ा शरीरे प्राणा आगताइ वेति जाने । राज्ञश्चन्द्रस्य नगरप्रवेशदृश्य रमणीयतरमासीयथा-अनेकहस्तिस्थपदातिस्तोमो धजधारकाधारतो ६. गच्छन्त आसन्, ततो वनिताना सप्तशती रथोपविष्टा गच्छति स्म, ततो मार्दशिकवणविकादिजनानां वृन्दम्, सर्वमध्ये भूयश्चन्द्रो II गजेन्द्रारूढो याचकेम्यो मुक्तहस्तेन दान ददानो याति । तदानीं नागरिको कुत्रचिन्मुक्ताफलादिः, कचित्पुष्पवर्षा कृता कापि IP | तरुण्यों रमण्यो मधुरालापेन स्वागताशीर्वादमय गान गायन्ति स्माराजा चन्द्रोऽपि शिरो नाम नाम सर्वेषां स्वागताऽभिवादनानामुखरं 15 &ाददद् गच्छति स्म। तस्मिन धणे स यत्रैव चष्टिक्षेपेण दृष्ट्वास्तत्रैवाऽमृतवर्षणमिवाजायत इस्थं शनैः शनैर्मागमतिक्रम्य राजा चन्द्रा खा* सादपार्श्वमाससाद। तत्र द्विपेन्द्रादवतीर्य निजजायाभिः सह सवर्धापन सोज्तःपुरं प्रविवेश । तदा स्वपदपतितां गुणावली वेनाऽतिप्रेम्णो स्थाप्य हृदयेनाऽऽश्लिष्टा। ततस्सा राजीनां सप्तशती गुणावल्यावरणौ स्पृष्ट्वाऽविस्नेहेन मियोऽमिलत् । भूभा चन्द्रेण प्रतिपन्यर्थ पृथक V२ निवासप्रबन्धं कृत्वा सर्वा यत्र तत्र प्रेषिताः सच स्वयं गुणावल्यावासे गतः तदानीं गुणावल्याः प्रमोदपराकाष्ठा नाऽऽसीदिति तया

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236