________________
ज. कृतमासीत्, यथार्थतस्तथैव भवान् वर्वते । मया भवत्परीक्षार्थमेवैष सर्वोऽपि प्रपञ्चः कुतः किन्तु भवास्तत्र न पतितः । अब 8 तव सदाचारित्वे मे दृढप्रत्ययो बाता, इत्याभाष्य सदरश्च दवा स देवश्चन्द्ररात्रं नत्वा स्वस्थानं गतः । इतो राजा चन्द्रोऽप्युक
घटनां विचारयभिजोत्तारके परावर्तत, परेधवि सर्वानुमत्या स पोतनपुरतः प्रतस्थे, पथि साधिताऽनेकनृपेग तेन सुन्दरीणां सप्तशती ४ परिणीता | कतिभिर्शमरैराभापुर्यासनमागतस्य तस्यागमनोदन्तं निशम्य गुणावली सुमतिसचिवः प्रजाजनाश्च मुमुदिरेसमाम् । &ा तैरखिलैर्महामहेन सम्मुखमागत्य चन्द्रनृपो नगरे प्रवेशितः, राज्ञा चन्द्रेणाऽपि स्वप्रजादिराज्यवर्गीयाः सम्मानिताः। नगरे प्रविशन्त चन्द्र
वीक्षितुं जनकन्दं महासागरवदुच्छलति स्म । प्रतिगृहं मंगलं मानितम्, सर्वेषां स्वान्ते प्रेमप्रथाहा प्रवहति स्म, तदागमेन सर्वेषां ४ा शरीरे प्राणा आगताइ वेति जाने । राज्ञश्चन्द्रस्य नगरप्रवेशदृश्य रमणीयतरमासीयथा-अनेकहस्तिस्थपदातिस्तोमो धजधारकाधारतो ६. गच्छन्त आसन्, ततो वनिताना सप्तशती रथोपविष्टा गच्छति स्म, ततो मार्दशिकवणविकादिजनानां वृन्दम्, सर्वमध्ये भूयश्चन्द्रो II गजेन्द्रारूढो याचकेम्यो मुक्तहस्तेन दान ददानो याति । तदानीं नागरिको कुत्रचिन्मुक्ताफलादिः, कचित्पुष्पवर्षा कृता कापि IP
| तरुण्यों रमण्यो मधुरालापेन स्वागताशीर्वादमय गान गायन्ति स्माराजा चन्द्रोऽपि शिरो नाम नाम सर्वेषां स्वागताऽभिवादनानामुखरं 15 &ाददद् गच्छति स्म। तस्मिन धणे स यत्रैव चष्टिक्षेपेण दृष्ट्वास्तत्रैवाऽमृतवर्षणमिवाजायत इस्थं शनैः शनैर्मागमतिक्रम्य राजा चन्द्रा खा* सादपार्श्वमाससाद। तत्र द्विपेन्द्रादवतीर्य निजजायाभिः सह सवर्धापन सोज्तःपुरं प्रविवेश । तदा स्वपदपतितां गुणावली वेनाऽतिप्रेम्णो
स्थाप्य हृदयेनाऽऽश्लिष्टा। ततस्सा राजीनां सप्तशती गुणावल्यावरणौ स्पृष्ट्वाऽविस्नेहेन मियोऽमिलत् । भूभा चन्द्रेण प्रतिपन्यर्थ पृथक V२ निवासप्रबन्धं कृत्वा सर्वा यत्र तत्र प्रेषिताः सच स्वयं गुणावल्यावासे गतः तदानीं गुणावल्याः प्रमोदपराकाष्ठा नाऽऽसीदिति तया