________________
**
मत्समक्षे तादृशो नकोऽपि दृष्टान्तो वसते, यत्र परस्त्रीगमनात्कोऽपि सुखभाग् भवेत् । एतद्विपरीततया येनाऽखंडब्रह्मचारिणा | भयते, उस वियपाणिदिविहानामा खिलो जननीमगिनीवद् बुध्यन्ते स संसारे सुखी योभ्यते । अत उक्तम्-परिहरत पराङ्गनाप्रसङ्गं, बत्त यदि जीवितमस्ति वल्लभं वः।
हर हर ! हरिणीदृशो निमित्तं, दश दशकन्धरमौलयो लुठन्ति ॥ ९६ ॥ कामिनी तु भवान्धो निमवयितुं शृंखला शिला वा वर्तते, अतो ये मानवा विवाहितामपि विजइति ते शाश्वसिकमनुत्तरं मोक्षसुखमनुभवन्ति । परस्त्रीपाषाणतरिभिरनेके पुरुषाः संसारपारावारे तथा निमन्जिता यथा ते पुनः कहिचिदपि स्वोत्तमाङ्गमुच्चविधातुं न शेकुः । पररमणीरमणेन ललिताजकुमारस्य दुःसहं जीवितापहारकं दुःखं सोढव्यमभूत् । नाऽई तथाज्ञो यज्ज्ञात्वाऽऽपदो | निमन्त्रयेयम् । त्वं मां स्त्रीषधपातका भीषयसे, परमहमनेन भयकारणेन स्वचारित्र्यं नैव नाशयिष्यामि | ___ यतः-स्वाधीनेऽपि कलत्रे, कश्चित्परदारलम्पटो भवति | संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥९७।। ___ अस्मिञ्जगति ज्वलनदग्धस्य स्वस्मिन्नेव भवे कष्टानुभवो भवति, परं कामाग्नौ प्लुष्टानान्तु जन्मान्तरेऽपि दुःख भोक्तव्यं ५ चोभवीति । त्वं मे धर्मजामिर्जननीतुल्या बासि, सुकुलोद्भवायास्तवेदृशी वार्तापि शोमा नाऽऽवहति । इत्थंकारं क्षितिपस्य चन्द्रस्याऽतुलं दृढतं दृष्ट्वा प्रसेदिवान स देवो द्राग् विद्याधरीरूपं विहाय स्वरूपं च प्रकाश्य चन्द्रस्योपरि पुष्पवृष्टिं विदधानो निजगाद-राजन् । धन्योऽसि, तव पितरौ च श्लाध्यतमौ स्तः, याभ्यां त्वाम् नृरत्नो जनितोऽस्ति | मघोना यादृग् भववर्णन
क
Shik