________________
E
या स्त्री परपुरुष कामयेत, तदर्शनेनाऽपि महापातकं लगति । पुनः स्वादुतरोऽपि पदार्थों जुष्टश्च सत्पुरुषो नोपादत्ते । । परजुष्टन्तु काकमृगदंशमातङ्गादय एवाऽदन्ति, सिंहास्तु स्वहस्तहतहस्तिनमेवाऽदरन्ति ! उक्तमदसिक्तमुस्त्रगाधिपः, करिभिर्वर्तयते स्वयं हतैः। लघयन्खलु तेजसा जग-ग्न महानिच्छति भूतिमन्यतः ९४ ___ तस्माद् अयि वामलोषने । नैतादृगनुचितोक्तिस्ते निजास्येन वक्तव्या । स्वस्कथनावत्पतिमन्विष्य त्वया संगमयितुमहोऽप्यई | तावकीनामिमा कुप्रार्थनां कथमप्यङ्गोकर्तुं न शक्नुयाम् । परदारसङ्गमस्त्वकुलीनमानवानां कृतिरस्ति, नो कुलीनानाम् । उत्तमकुलोत्पन्ना जनास्तु प्राणाऽत्ययेऽपि पापाऽऽचरणे हस्तक्षेप न कुर्वते । यतो लोक्यविरुद्धाचारिणां कुत्रापि सुगतिर्न
यतः-अयशः प्राप्यते येन, येन चापगतिर्भवेत् । स्वर्गाच भ्रश्यते येन, तस्कर्म न समाचरेत् ॥ ९५ ।।
भूपतेश्चन्द्रस्येदं भाषितमाकार्य सकपटरोपया विद्याधर्या प्रोक्तम्-राजन् ! मम प्रार्थनां नाङ्गीकरिष्यसि घेत्त्वां सत्क्षत्रियं नाहं | मंस्ये । निराशायां मय्यहं प्राणांस्त्यक्त्वा तव शिरसि खीहत्यापातकं दास्यामि, अतो यथाभवेत्तथा मे प्रार्थना स्वीक्रियताम् । चन्द्रेण व्याहृतम्-अपि कामिनि ! स्त्रीहत्यापातकादपि सदाचारस्युतिपातकोऽतिरिच्यते | पश्य, पुरा रामरामां सीतां कामयमानो रावणः स्वराज्यप्राणादिम्यो भ्रष्टोऽभूत् । पाश्चाल्या अपहरणेन पयोत्तरराजस्य स्वराज्यभ्रंशादन्यः को लामो जाता अहिल्यारतस्पेन्द्रस्य गौतमशापाच्छरीरे भगरन्ध्रसहस्रं बभूव । हिमाचलस्य पुत्र्यां पार्वत्यामासक्तस्य भस्माङ्गदस्य भस्मभवनमभवत्, चैवं द्रौपदीरत| कीचकोऽपि भीमेन गृहपढे प्रवेशितः । इत्थं परदारपरायणा देवा मानवा वा, सर्वे सबैलोकै कलंकिता अपमानिताब बभूवुः ।
-%