________________
4-61-5
तव यद् दुःखं तन्निःसंकोचं ब्रूहि, अहं त्वा यथाशक्ति तस्मान्मोक्तुं यतिष्ये । एतनिशम्य निजकटाक्षाऽऽशुगर्भधवं चन्द्र मर्माहतं कर्तुः ||४|| मीहमानया त्या प्रेममिरचोभियाहृतम्-हे आभानरेश ! विषाधरवधूटी मां जानीहि, निजवृत्तान्तकयने हिगीयमानाया अपि मे दुःखरशाद् भवते वक्तव्यमेव भवति । मम धवो मया साधं कलिं कृत्वाऽस्यां दुःस्थितौ मां मुस्वा कुत्रचिद् गतोऽस्ति, तेन | तथाकार्य कृतं यत्पुरुषेषु शोमा न विदधाति । अहमनाथाचलास्मि, अथ मे जीवनारिः कथं दुःखोदपि तटमा भाविनीति न मया शापते । एतचिन्तयैव व्याकुलीमय रोदिमि, परमधुना मत्सौमाग्येन भवानवाऽऽातोऽस्ति । सहैव भाताऽपे मद्दुःखदरीकरणस्येच्छा प्रकटितातो भवन्तं प्रार्थयामि, यद् भवान् मां पत्नीवेनारीकृत्य मे दुःखं भनक्तु । अनेन जगति भवत्प्रतिष्ठा प्रैविम्यते । चेद् भवान् राजन्यमन्योऽस्ति, तर्हि मदीयेयं प्रार्थना नाऽमान्या कार्य यतः क्षत्रिपाः शरणागतान जास्वपि न जहति ।
उक्तन-क्षतात्किल बायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तद्विपरीतवृत्त, प्राणैरुपक्रोशमलीमसैर्वा ॥ ९२ ॥ प्रार्थनाभंगस्य महत्प्रायश्चित्तं भवतश्छमं न विद्यते । परं तादशो वीरपुरुषो विरल एव जायते, य: परकीयप्रार्थनाभङ्गं न 13॥ | विधत्ते। मवदाकारङ्गितैरेव सत्क्षत्रजत्वं ज्ञायते, यतो मया बहुलाचाविश्वासयुक्ता भवत इय तुच्छणार्थना कता। तदा राज्ञा चन्द्रेण | निगदितम्-अयि सुन्दरि ! एवं गा प्रार्थनां कर्थ कुरुषे ? सदाचारिणो धीराः क्षत्रियाः परस्त्रीलम्पटा न भवन्ति । यतः कान्ताकटाक्षविशिखा न लुनन्ति यस्य, चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरिविषयांश्च न लोभपाशा, लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥९३ ।।