________________
मुक्तहदयं महाराजस्य स्वागत कृतम् , विविधभोजनादिमिश्च तस्य भक्ति विधाय सर्वथा स संतोषितः । अथ चन्द्रस्य सुखमयानि | दिनानि निर्गच्छन्ति स्म, तस्य देव्यः साफ्ल्यरहिताः परस्पर स्नेहवत्यः वरीरमिन्नेऽप्येकप्राणा इव मिथोज्नेकविधहास्यवार्तालापविनोदेन कालं गमयामासुः । ततोऽतिमहेन राज्ञा चन्द्रेण गुणावली पराशी विहिता, सेनाञ्न्या अपि महिष्यः प्रसेदुः। अथ राजा 3 चन्द्रः शलक्षेमपूर्वकं राजकार्य संचालपन प्रजाम्योजुलं धर्म ददिवान् । स्त:-क्षमी दाता गुणग्राही, स्वामी कुलिन लभ्यते । शुचिर्दक्षोऽनुरका जाने भृत्योऽपि दुर्लभः ॥ ९८॥ ___ अन्पदा गुणावलीचन्द्रो रहस्युपविष्टशवास्तां तदा तया चन्द्रा प्रोक्ता-प्राणप्रिय! मवद्विरहे मया षोडशवत्सरा भतिकप्टेन 3 निःसारिताः, परमहं भगिन्याः प्रेमनायाः परामुपति मन्ये, यतस्तत्प्रभावाश्व मे मवदनं जातम, पुनः स्मयमानमा तया-ल भाणि पश्य, प्रिय ! चेदहं भवन्मातुर्वचो मत्वा तया सह विमलापुरी न मता भवेयम, तदा प्रेमलया सार्क मपदुदाहः कथं | भवेत् । मतो भवता ममोपकृतिरेव मन्तव्या । तदा राज्ञा चन्द्रेणापि विहस्योक्तम्-प्रिये ! इमन्ति वर्षाणि याक्दई कुक्कटो भूत्वा विविध देशाटन कृतवान्, तदर्थमपि तवैवोपकारो ज्ञातव्यः । गुणावल्पालपितम्-प्रिय ! अनाप्तकुक्कुटत्त्वे सति मवसः सिद्धाचलतीर्थयात्रालब्धिर्भवाब्धिनिस्तारश्च कथं भवेत् ? अतो ममाकारोऽधुपकारतयैव पोद्धव्यः । यता सज्जनाः सदेत्थमेव विदधति, ते परकीयदोषाननादाय तदीयगुणानेवाऽऽददते । अब निजबाब्यात् अभवाखागता ततो मे तस्कले भोक्तव्यमेवाऽस्तु । प्राणनाथ !
भवदनुपस्थितावेकस्मिमापि वासरे ममाक्ष्णोरषु न शुष्कम् । अहन्तु दैवमेतदेव प्रार्थयामि, यन्मे कस्मिश्चिदपि भवे भवद्विमातृसदृशी श्वश्रू | न देयात् । तया मे यो दण्डो दचरतमहं यावजीवं विस्मर्तु न शक्नोमि । यावद् भवान कुक्कुटरूपेणाऽपि मम समझेऽस्थात्, वावन्मे
REPEATRE