________________
कयश्चित्सतुष्ठिरतिष्ठत, परं पदा शिवमालया नव्या समं भवान ययिवान, ततप्रभृति मदीयवासराणि यथा व्यतीया, तत्केवलं परमात्मैव वेद । मम जीवनं पशुपक्षिम्योऽप्यतिदुःसमय जातम्, पुनर्यदिनादारभ्य भवतो मनुष्यत्वप्राप्तिर्जाता तदारभ्यामपि मनुष्य इवाऽमयम् । एतत्सर्व निश्छमहृदयेन कथयामि, एतभावगन्तव्यं, पदियं मदने निजमहत्त्व मुखैः कर्तुमेवं ब्रूते। तदुक्ति निशम्य । तां हृदयेनाऽश्लिष्योपिण चन्द्रेणोक्तम्-प्रिये ! त्वयैतद्वक्तुं न युज्यते, यतस्त्वां सत्यस्नेहवर्ती प्राणेश्वरीं वेनि । अतस्तव सतीत्वादेव | त्वरित विसालापुरीतोऽवादमागतोऽरिमा, अत्या महागमनमप्यसंभवमासीत् । अथ त्वं मे साम्राज्यराश्यसि त्वं यथारुचि गृहकार्यभारसारप्रबन्धं कुरु, सस्नेहेन निजसपत्नीभ्यः कार्य लाहि । महन्त्येतत्सर्व त्वयि न्यस्य स्वस्थमन्यो जातोऽस्मि । मम त्वधुनाऽदनपानयो राज्यकर्मदर्शनमात्रस्य चैवातीव चिन्ता वर्तते, भर्तुर्महत्वादमदो वधो निशम्य गुणावली भृशं जहां । तयोर्यदैतादृश्यो | वार्ताः प्रावर्तन्त, तदेकोऽन्यस्य समक्षे निजचिचमुद्घाट्योद्घाटय सरस्नेहं दर्शयामास । तेन तमोहदिमुत्तरोत्तरं वर्धिष्ण्वेवासीत,
तौ च दम्पत्पादर्शाविव निजकालं गमयाचक्रतुः । अथैकदा राज्ञा चन्द्रेण राजपरिषदो विशेषाधिवेशनं कृत्वा विपश्चितो ग्राम्यमान्यसयनांश्च निमन्त्र्य सर्वसमक्षे निजकुकुट भवनमारभ्यामापुरीपरावर्तनं यावत्सर्वोदन्तः श्रावितः । तच्छ्रत्वा साश्चर्याः सर्वे तज्जयाराव घोष घोषं सन्मंगलमधीकमन्त । अन्तःपुरेऽपि स्वर्गापमं सुखमनुमवन यावत्स तथाऽस्थात, तावत्तव्यो नानाविधं सन्मनो- 12 रजन कृतवत्यः कदाचितं हावभावादिकं दर्षितवत्या, कदाचिद् गीतप्रहेलिकादिरचनां कृत्वा वोषितवत्या, कदाचित्तु | नवनवानां क्रीडनकानामायोजनां कृतवत्य आसन् । भोगावलिकोदयाद् नृपश्चन्द्र एतादृग्नान्विविधभोगान्भुञ्जानो विपुलसाम्राज्य शासितुमुपचक्रमे । परमेतस्यो मुखसमृद्धयवस्थायामपि राजा चन्द्रो नटोपकृति कथमपि विस्मर्तुं न शशाक ।