________________
| यता--ब्रह्मने च सुरापे थ, धौरे भग्नव्रते तथा । निष्कृतिविधिता सोके, कृतघ्ने नास्ति निष्कृतिः ॥ ९९ ॥ ___ यत उत्तमाः सम्पद्यापि कृतज्ञतो नोज्झन्ति, पामरा एवाछुतज्ञा भवन्तीति घराधिपतिना चन्द्रेण शिवकुमाराय पूर्वमपि । प्रचुर द्रव्यं दवा स लघुराजयत्कृतः, परमेतावनैवाऽसन्तुष्टेन तेनान्यामपि ग्रामनगरादिकाऽजीविका दचा स चिरन्तनसुखी विहितः । वेन पृथ्वीवचन्द्रस्योज्ज्वलं यशः परितः प्रससार । गुणावलीप्रेमलयोदप्रेम तथा प्रवृद्धम्, यथैकाऽन्यां विना रति नाऽऽभवत्यासीत, असस्ते द्वे अपि सहवोपवेशनाधनादौ निरते प्रास्ताम् । राजा चन्द्रोऽप्युभयोः समभावेन प्रवर्तते स्म । अय है दिवच्युतः कश्चिदेवो गुणावलीकुक्षौ गर्भरूपेणोत्पेदे । तदानीं तया शुभस्वमो दृष्टः पूर्णे च गमकाले तया सुन्दरं सुतरत्न प्रसूतम् । दास्या विदितन चन्द्रेणाऽर्थिम्यो बहुविधं दानं दत्तम्, महाडम्बरेण चाऽऽत्मजजन्ममहः कारितः पुत्रसत्स्वरूपावलोकनेन राजा चन्द्र प्रमुदितो बभूव । द्वादशे घने बालस्य जन्माऽनुसारेण गुणशेखर इति नाम स्थापितम् । गतेषु कतिषु वासरेषु | प्रेमलयाऽप्येकवारुपुत्रोऽसावि, पित्रा मणिशेखर इति तमाम कृतम् । मयो प्रेमप्रयत्नैः पाल्यमानौ तो पृथुको पितरौ प्रमोदयन्ती । शुक्लपक्षग्लोबदुचरोसरं अधमानावास्ताम् ।
अप श्रीचन्द्रराजसंस्कृतचरित्रस्य सप्तविंशतितमपरिच्छेदे चन्द्रनृपस्य प्राग्भवादन्तःअथ राजा चन्द्रः शिशुयुम्ममके निधाय तबालक्रीडा वीक्ष्य प्रमुदितोऽभूत् । राजकुमारावपि मानससरोवरतटे हंसयुगल मिव ! वत्कोडे क्रीडन्तौ वच्छोमांवर्धयामासतुः। शनैशनैः प्रवर्धिष्णू तो इस्त्यश्वारुढौ परितो बभ्रमतुः । जननाथेन चन्द्रेण तच्छिवार्थमपि