________________
*
२ ॥
तथा समुचितः प्रबन्धः कृतो, यथा तो क्रीडा कूर्दनादिभिः सार्द्धमेव राजोचितविद्याकलादिषु पारदृश्यत्वमियाताम् । इतो भूजानेश्रन्द्रस्य राज्यं प्रयासं विनैत्र प्रतिदिनं त्रैधते स्म । भारतीयत्रिखंडे तच्छासनं प्रववृते सदैतादृशः कोऽपि क्षितीशो नाऽऽसीत्, यस्तो शिरो न नामयेत् । तथाने के विविशस्तु स्वयं तत्प्रभाव पदमेव सोपानं तदधीनामुररीचकुः केऽपि दादेशघयितुं साहसिका नो षभ्रुवुः । विमलापुर्याः कीर्तिकीर्तनपरस्तदुपकारस्मारक: कृतशिरोमणिः सोऽचिरमेव स्वयोराशिमिवोज्ज्वलं बहूनि जिनचैत्यानि निर्माप्य सुमुनिसमक्षे चाऽनेकनूतनजिन धिम्बानि विधाप्य तत्प्रतिष्ठानचीकरत । पुनस्तदितराण्यपि नाक श्रेयांस कार्याणि कृतानि । अन्यदा तदीयकुसुमाकराऽमिधांद्याने श्रीमुनिसुव्रत स्त्रा मिसमवसरण समाचारसमर्पकापरा मिकाथ पतं पारितोषिकं वितीर्य चतुरंगचमूचङ्गितः सपरिकर चन्द्रो महाबरेण भगवन्तं वदितुं चचाल ।
यतः - असर्वभावेन यदृच्छया था, परानुवृत्या भवतृष्णया वा ।
ये त्वां नमस्यन्ति जिनेन्द्र चन्द्र !, तेऽप्याभरी संपदमाप्नुवन्ति ॥ ३०० ॥ अन्यश्वापि - शास्येनापि नमस्कारं यः करोति जिनेश्वरे । जन्मना यत्कृतं पापं दहत्यग्निरिवेन्धनम् ॥ १ ॥
किञ्चिद्दूरे गये दृष्टसमवसरणेन पुलकिताङ्गेन नृपेण तदानीमेत्र बाहादुत्तीर्य पंचाभिगमं पालयता मोक्षमार्गनिःश्रेणिमिव समवसरणसोपानश्रेणीमतिक्रम्य परमात्मनो दर्शनं कृतम् । ततः सविधित्रिप्रदक्षिण बन्दनं विश्वाय भगवतः संमुखमुपविश्य तन्मुखारविन्दविगलितपीयूष पर्मा धर्मदेशनां शुभाव भगवतोक्तम्-मो भव्याः । मिथ्यात्वाऽनित्यादिसप्तपञ्चाशद्बन्धहेतुमिनीवः कर्माणि