________________
ANTRA%ॐन
बध्नाति । तत्कर्मणां ज्ञानावरणीयाधष्टभूनप्रकृतयश्चोत्तरप्रकृतयोऽष्टपञ्चाशदधिकशमिता वर्तन्ते । कर्माधीनतयानादिकालतो । | विस्मृतनिजात्मगुणस्वभावो जीवो विद्यते, स च विशेषतो विभावावस्थायां सदैव रमते, अत: कर्मराजप्रभावस्वस्मिनधिकाधिक
पतति । अस्प जीवस्य संख्यातिमा प्रदेशाः सन्ति, येषष्टसु प्रदेशेषु कर्मभिरनास्तत्वात कर्माणि नो लगन्ति, तस्मादेयास्य | | जीवस्य जीवस्वरूपं निरन्तरं स्थिरं तिष्ठति । चेत्ते प्रदेशा अपि कर्मभिरावृता भवेयुस्तहि जीवोजीवत्वमाप्नुयात् । एमिर्दृढ
कर्मभिरावृतो जीरो विस्मृतनिशानादिगुणो मिथ्यात्नयोगेन संसारपरिभ्रमणहेतुप्रतिकूलपणालिकापतितः परकीयमपि वस्तु स्वकीयं 17 'मन्यमानो मोहासक्ततया संसारे परिभ्रमति । ..
यथोक्तम्-यदत्र क्रियते कर्म, तस्परनोपभुज्यते । मूलासिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ २॥ | यदुपासमन्यजन्मनि, शुभमशुभ वा स्वकर्मपरिणत्या।तच्छक्यमन्यथा नैव, कर्तु देवासुरैरपि वै ॥ ३ ॥ । करिकुंभात सक्तिमदेऽत्यासक्तभ्रमरश्रेणीव स जीवः पौगलिकपदार्थे प्रसको जगति वैनम्यते । अस्व जीवस्य मूलास्तन
सूक्ष्मनिगोदोऽस्ति, योऽव्यवहारराविरिति धर्मशास्ने कथ्यते, तब केशाग्रमिताकाशेऽसंख्य गोलकमस्ति । प्रतिगोलकेमिवनिगो*! दिजीवानां शरीगणि मन्ति, प्रतिकारमनन्तजीवनिकायोऽस्ति, अस्य निगोदस्याऽतिसौम्यादतीन्द्रियत्वात्सीवा-मिभ्याम्सोन्मचा |
मनार्हता बोद्धं न पारपन्ति । अस्मिन् सूक्ष्मनिगोदेनादिकामतो वसन् श्रेयोदयादेवाजुकूलमाग्ये कश्चित्कश्चिजीवो व्यवहारराशी 8 (बादरपृथिवीकायादी) मायाति । ततो विकलेन्द्रिये ततब तिपश्चेन्द्रियत्वमाप्नोति ततोऽनन्तपुण्यराशियोगेन क्रमशो मनुष्यत्वं लमते ।