Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 215
________________ * *45* -181 पूर्वमेव कथिताऽस्ति । अनयेयया यदा रूपवती घृतार्थमन्तर्गता तदैव राजकुमार्या तत्काभरणं साध्व्या अञ्चले छन बद्धम् । तस्या इयं कपटकला रूपवत्याः साध्वीनाच कस्या अपि विदिता न जावा। यदाधाराष्ट्रानाऽनन्तरं साझयो गन्तुं प्रवृत्तास्तदा पूर्व रूपवती द्वारं यावसदनुगमनात्पश्चादागता । तत उत्थापितस्थाल्या तया तत्र श्रुत्यामरणमदृष्टा राजकुमारी प्रोक्तामगिनि ! हास्यं किं क्रियते ? मम भोत्राऽमरणं देहि, सम्प्रति तत्राज्यवशिष्ट कार्य वर्तते । पेत्तव वदादानेच्छा, सुविहिते द्वे अपि ग्राह्ये ! अहं कि दानाद् विमुखाऽस्ति । तयोक्तम्-भइमे राम कदापि न काम, येन परिणामे कलहो भवेत, मया ! से कर्णाज्जतसो न गृहीतः । स तु यदा त्वं हरिरानेतुं गृहं गता, तदा तया साध्या गृहीतः, मयाऽऽदानकाले सा स्वच| क्षुामीक्षिता पर तस्याः किशित कथनेन ते भव्य न लगिष्यति, सतो मया मौनावलम्बनमेव युक्तं छातम् । त्वमा त्वागमनेन सईव मय्येव पौर्यमारोपितम्। मया न ते श्रवणासो नीत इति सशपथ कपयामीति मयि ते सन्देहमानोऽपि न कार्यः । तदा रूपवत्या जल्पितम्-वयस्ये ! त्वया कर्णपूर न नीतं तत्तु वध्यम्, पर त्वं व्यर्थ तासु साच्चीषु कर्ष चौर्यमारोपयसि ? मुखादेवंविधवार्वा निःसारणापेक्षया तु मूकतैव श्रेयसी वर्तते । अकारणं वाभ्यो देषयन्ती त्वं कथं ताः कलंकयसि ? । या अदचमेकं तृण|मात्रमपि नाऽऽददते, ता मणिमाणिक्यरत्नादिसुजटितं कर्णाभरणं कथमपहरेयुः। यत:-क्षितितलशयनं वा प्रान्तमैक्षाशनं पा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युपतानां; न मनसि न शरीरे दुःखमुत्पादयन्ति ।। १४ ॥

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236