Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
यतः अस्युग्रपुण्यपापाना-मिहद फलमाप्यते। विभिर्वर्षेत्रिभिर्मासै-निभिः पक्षैस्त्रिभिर्दिनैः ॥११॥ |
तर निन्दया तु वासां किश्चिच्छुभाऽनुमन भविष्यति, प्रत्युत तत्कीतिरेधिप्यते। अहन्तु तामिः पशोर्मनुष्यो विहितः,अतः सर्वदा तासां शुभेच्छुकाऽस्मि जन्मान्तरेऽपि सच्छिष्यमावमिच्छामि, तास्तु नमस्या मजनीयाश्च सन्धि, वतस्तासां निन्दाकरण नोचितम् ।। | यता-चाण्डाला पक्षिणां काकः, पशूनां चैव कुक्कुदः। कोपो मुनीनां चाण्डालः, सर्वचाण्डालनिन्दकः ॥१२॥ ____एताश्चां सत्तमानां साध्वीनां निन्दाजन्यमहापापेन जनो लेलिप्यते, तत्पुण्यपादपश्च क्रमयो विशुष्कः परिणाम नश्यति । एतदाकर्ण्य भूपाङ्गजा मौनमादाय निजावासं गता। परेद्यवि सा पुना मानलीपाशामना मार्ग परगी मुतामिनि कर्णपुष्प विरचय
त्यासीत् ।। सख्यो समिधापविश्याजन्दवार्ता कर्तु लग्ने । शनैः शनैर्मध्याकाले समागते सायो गोचर्यमागताः, |प्रसेदुषी रूपवती करकार्य मुक्त्वा तासामाहारदानायोत्थाय करस्थमुक्ताकर्णपुष्पं राजकुमार्याः समक्षे स्थाले निधाय साध्वीम्यः पवावं दवा घृतानयनाय गृहान्तर्गत्वा सदानीय भक्त्या ताभ्योऽयच्छत् । तदा धन्यमन्या सा निजमानसे ध्यातवती-पद् वस्त्वेतादृशि सुपात्रे दीयते, तस्यैव सदुपयोगो जायते।।
यता-बारि चिनुते धिनोति विनयं ज्ञानं नयस्युन्नति, पुष्णाति प्रशमं तपः प्रबलयत्युल्लासपत्यागमम् । K पुण्यं कन्दलयस्य विदलति स्वर्ग ददाति क्रमा-निर्वाणश्रियमातनोति निहितं पाने पवित्रं धनम् ॥१३॥
मतो योऽविवेकी जन एवंविधानांसायीनां निन्दा करोति, तस्य जीवनं माररूपमेव मन्तव्यम् । साध्वीषु राजकुमार्या ईर्ष्यालुता |
STRESSANSARMER
रन्छ

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236