Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
चन्द्रराबसप्तर्विशः
॥ १०९ ॥
चौर्य त्वं कया महचरमा शिक्षिता १ यदा मम सखी इविरानेतुमन्तर्गवा तदा त्वया मणिकर्णावतंस उत्थापित आसीत् । दृष्टेऽपि तस्मिन् सख्युरप्रियं समानमा मया तदानीं न किमप्युक्तम्, अन्यथा तदैवाहं कथयेयम्, अथ त्वं वदामरणं तस्यै देहि, इयन्तु मयि कते, मतोऽशक्यतया ममाऽषसुदन्तो वक्तव्यो भवति । गुप्ततया दत्तेऽस्या वस्तुनि, केचिदप्यमुं वृचान्तं न शास्यन्ति, इतरथाऽहं कृत्स्ने नगरे तद्द्वृत्तमुद्घोषयिष्यामि । इत्थं राजकुमार्या वचनाकर्णनेन शुम्भया साध्या निगदितम् - अहो ! त्वं राजात्मजा मृत्येत्यमसत्यं कथं कथयसि ? मया तत्कर्णा मरणं नाऽऽनीतम्, अप्रतीवे सति मे झोलिकापात्रादीनीक्षितुमईसि ममैवं वस्तुना नो प्रयोजनम् | वा सरोषया राजात्मजयोक्तम् - अरे ! झोलिकाद्यवलोकनेन किम् ? सरलत्वेन तत्कथं न समर्पयसि १ । परमज्ञाततया सांकृतोदयात् सुवर्जितपद्रव्यापहरणवारा या स्तस्या एकमपि वचनममन्यमानमा राजपुत्र्या समर्त्सनं तदवखतस्तदामरणं तत्समक्षे निःसार्य रूपवत्याः करे ददे, सच च तां शिक्षयन्त्युवाच पश्य, आसां साघुत्वम्, अथ भ्रमादप्येतादृशामार्यामासजनानां वागूवागुरायां न पतितव्यम् । अनेन प्रपश्चैन साध्वीषु रूपवत्या मनोवैराग्यं - श्रद्धाविरहो भवेदिति जानानायाः क्ष्मापजाया धारणा विपरीता निर्माता, व आसां सर्ववानां प्रभावो रूपवत्थां वैपरीत्येनाऽपवदिति तया सचिवाङ्गजयोक्तम् -भगिनि ! निःसंशयमेतत्समस्तं चैव कुकर्म वर्तते, यतो पूर्वास्त्यामरूपिण्यस्ता जात्वपि धौर्य नैव कुर्युः । ततस्तया रूपवत्या साध्ध्य ऊचिरेमक्तीभिनेता वार्ता मनसि मनागपि न ध्यातव्याः । कृतो मिथ्याविनीयं जैन धर्म द्वेष्टि, ततोऽनथैचैतत्कुकार्यं कृतमस्ति । इत्थं श्रद्धाप्रेमगर्मितैर्वचोभिस्ताः साध्वीः सान्त्वयित्वा रूपवती राजपुत्र्या सह स्वावासमागता । इत्यं राजसुतामाः साध्वीसंमनिवारणयुक्तिः प्रतिकूलता मियाय । गतयोस्तयोश्चे खिद्यमानयाऽऽरोपितचोर्यया साध्या मनास चिन्तितम् - एष वृत्तान्तो नगरे चेत्प्रसरेचदा वयं सर्वाः
चरित्रे परिच्छेद
॥ १०९ ॥

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236