Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
कयश्चित्सतुष्ठिरतिष्ठत, परं पदा शिवमालया नव्या समं भवान ययिवान, ततप्रभृति मदीयवासराणि यथा व्यतीया, तत्केवलं परमात्मैव वेद । मम जीवनं पशुपक्षिम्योऽप्यतिदुःसमय जातम्, पुनर्यदिनादारभ्य भवतो मनुष्यत्वप्राप्तिर्जाता तदारभ्यामपि मनुष्य इवाऽमयम् । एतत्सर्व निश्छमहृदयेन कथयामि, एतभावगन्तव्यं, पदियं मदने निजमहत्त्व मुखैः कर्तुमेवं ब्रूते। तदुक्ति निशम्य । तां हृदयेनाऽश्लिष्योपिण चन्द्रेणोक्तम्-प्रिये ! त्वयैतद्वक्तुं न युज्यते, यतस्त्वां सत्यस्नेहवर्ती प्राणेश्वरीं वेनि । अतस्तव सतीत्वादेव | त्वरित विसालापुरीतोऽवादमागतोऽरिमा, अत्या महागमनमप्यसंभवमासीत् । अथ त्वं मे साम्राज्यराश्यसि त्वं यथारुचि गृहकार्यभारसारप्रबन्धं कुरु, सस्नेहेन निजसपत्नीभ्यः कार्य लाहि । महन्त्येतत्सर्व त्वयि न्यस्य स्वस्थमन्यो जातोऽस्मि । मम त्वधुनाऽदनपानयो राज्यकर्मदर्शनमात्रस्य चैवातीव चिन्ता वर्तते, भर्तुर्महत्वादमदो वधो निशम्य गुणावली भृशं जहां । तयोर्यदैतादृश्यो | वार्ताः प्रावर्तन्त, तदेकोऽन्यस्य समक्षे निजचिचमुद्घाट्योद्घाटय सरस्नेहं दर्शयामास । तेन तमोहदिमुत्तरोत्तरं वर्धिष्ण्वेवासीत,
तौ च दम्पत्पादर्शाविव निजकालं गमयाचक्रतुः । अथैकदा राज्ञा चन्द्रेण राजपरिषदो विशेषाधिवेशनं कृत्वा विपश्चितो ग्राम्यमान्यसयनांश्च निमन्त्र्य सर्वसमक्षे निजकुकुट भवनमारभ्यामापुरीपरावर्तनं यावत्सर्वोदन्तः श्रावितः । तच्छ्रत्वा साश्चर्याः सर्वे तज्जयाराव घोष घोषं सन्मंगलमधीकमन्त । अन्तःपुरेऽपि स्वर्गापमं सुखमनुमवन यावत्स तथाऽस्थात, तावत्तव्यो नानाविधं सन्मनो- 12 रजन कृतवत्यः कदाचितं हावभावादिकं दर्षितवत्या, कदाचिद् गीतप्रहेलिकादिरचनां कृत्वा वोषितवत्या, कदाचित्तु | नवनवानां क्रीडनकानामायोजनां कृतवत्य आसन् । भोगावलिकोदयाद् नृपश्चन्द्र एतादृग्नान्विविधभोगान्भुञ्जानो विपुलसाम्राज्य शासितुमुपचक्रमे । परमेतस्यो मुखसमृद्धयवस्थायामपि राजा चन्द्रो नटोपकृति कथमपि विस्मर्तुं न शशाक ।

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236