Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
मुक्तहदयं महाराजस्य स्वागत कृतम् , विविधभोजनादिमिश्च तस्य भक्ति विधाय सर्वथा स संतोषितः । अथ चन्द्रस्य सुखमयानि | दिनानि निर्गच्छन्ति स्म, तस्य देव्यः साफ्ल्यरहिताः परस्पर स्नेहवत्यः वरीरमिन्नेऽप्येकप्राणा इव मिथोज्नेकविधहास्यवार्तालापविनोदेन कालं गमयामासुः । ततोऽतिमहेन राज्ञा चन्द्रेण गुणावली पराशी विहिता, सेनाञ्न्या अपि महिष्यः प्रसेदुः। अथ राजा 3 चन्द्रः शलक्षेमपूर्वकं राजकार्य संचालपन प्रजाम्योजुलं धर्म ददिवान् । स्त:-क्षमी दाता गुणग्राही, स्वामी कुलिन लभ्यते । शुचिर्दक्षोऽनुरका जाने भृत्योऽपि दुर्लभः ॥ ९८॥ ___ अन्पदा गुणावलीचन्द्रो रहस्युपविष्टशवास्तां तदा तया चन्द्रा प्रोक्ता-प्राणप्रिय! मवद्विरहे मया षोडशवत्सरा भतिकप्टेन 3 निःसारिताः, परमहं भगिन्याः प्रेमनायाः परामुपति मन्ये, यतस्तत्प्रभावाश्व मे मवदनं जातम, पुनः स्मयमानमा तया-ल भाणि पश्य, प्रिय ! चेदहं भवन्मातुर्वचो मत्वा तया सह विमलापुरी न मता भवेयम, तदा प्रेमलया सार्क मपदुदाहः कथं | भवेत् । मतो भवता ममोपकृतिरेव मन्तव्या । तदा राज्ञा चन्द्रेणापि विहस्योक्तम्-प्रिये ! इमन्ति वर्षाणि याक्दई कुक्कटो भूत्वा विविध देशाटन कृतवान्, तदर्थमपि तवैवोपकारो ज्ञातव्यः । गुणावल्पालपितम्-प्रिय ! अनाप्तकुक्कुटत्त्वे सति मवसः सिद्धाचलतीर्थयात्रालब्धिर्भवाब्धिनिस्तारश्च कथं भवेत् ? अतो ममाकारोऽधुपकारतयैव पोद्धव्यः । यता सज्जनाः सदेत्थमेव विदधति, ते परकीयदोषाननादाय तदीयगुणानेवाऽऽददते । अब निजबाब्यात् अभवाखागता ततो मे तस्कले भोक्तव्यमेवाऽस्तु । प्राणनाथ !
भवदनुपस्थितावेकस्मिमापि वासरे ममाक्ष्णोरषु न शुष्कम् । अहन्तु दैवमेतदेव प्रार्थयामि, यन्मे कस्मिश्चिदपि भवे भवद्विमातृसदृशी श्वश्रू | न देयात् । तया मे यो दण्डो दचरतमहं यावजीवं विस्मर्तु न शक्नोमि । यावद् भवान कुक्कुटरूपेणाऽपि मम समझेऽस्थात्, वावन्मे
REPEATRE

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236