Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 206
________________ | यता--ब्रह्मने च सुरापे थ, धौरे भग्नव्रते तथा । निष्कृतिविधिता सोके, कृतघ्ने नास्ति निष्कृतिः ॥ ९९ ॥ ___ यत उत्तमाः सम्पद्यापि कृतज्ञतो नोज्झन्ति, पामरा एवाछुतज्ञा भवन्तीति घराधिपतिना चन्द्रेण शिवकुमाराय पूर्वमपि । प्रचुर द्रव्यं दवा स लघुराजयत्कृतः, परमेतावनैवाऽसन्तुष्टेन तेनान्यामपि ग्रामनगरादिकाऽजीविका दचा स चिरन्तनसुखी विहितः । वेन पृथ्वीवचन्द्रस्योज्ज्वलं यशः परितः प्रससार । गुणावलीप्रेमलयोदप्रेम तथा प्रवृद्धम्, यथैकाऽन्यां विना रति नाऽऽभवत्यासीत, असस्ते द्वे अपि सहवोपवेशनाधनादौ निरते प्रास्ताम् । राजा चन्द्रोऽप्युभयोः समभावेन प्रवर्तते स्म । अय है दिवच्युतः कश्चिदेवो गुणावलीकुक्षौ गर्भरूपेणोत्पेदे । तदानीं तया शुभस्वमो दृष्टः पूर्णे च गमकाले तया सुन्दरं सुतरत्न प्रसूतम् । दास्या विदितन चन्द्रेणाऽर्थिम्यो बहुविधं दानं दत्तम्, महाडम्बरेण चाऽऽत्मजजन्ममहः कारितः पुत्रसत्स्वरूपावलोकनेन राजा चन्द्र प्रमुदितो बभूव । द्वादशे घने बालस्य जन्माऽनुसारेण गुणशेखर इति नाम स्थापितम् । गतेषु कतिषु वासरेषु | प्रेमलयाऽप्येकवारुपुत्रोऽसावि, पित्रा मणिशेखर इति तमाम कृतम् । मयो प्रेमप्रयत्नैः पाल्यमानौ तो पृथुको पितरौ प्रमोदयन्ती । शुक्लपक्षग्लोबदुचरोसरं अधमानावास्ताम् । अप श्रीचन्द्रराजसंस्कृतचरित्रस्य सप्तविंशतितमपरिच्छेदे चन्द्रनृपस्य प्राग्भवादन्तःअथ राजा चन्द्रः शिशुयुम्ममके निधाय तबालक्रीडा वीक्ष्य प्रमुदितोऽभूत् । राजकुमारावपि मानससरोवरतटे हंसयुगल मिव ! वत्कोडे क्रीडन्तौ वच्छोमांवर्धयामासतुः। शनैशनैः प्रवर्धिष्णू तो इस्त्यश्वारुढौ परितो बभ्रमतुः । जननाथेन चन्द्रेण तच्छिवार्थमपि

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236