Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 207
________________ * २ ॥ तथा समुचितः प्रबन्धः कृतो, यथा तो क्रीडा कूर्दनादिभिः सार्द्धमेव राजोचितविद्याकलादिषु पारदृश्यत्वमियाताम् । इतो भूजानेश्रन्द्रस्य राज्यं प्रयासं विनैत्र प्रतिदिनं त्रैधते स्म । भारतीयत्रिखंडे तच्छासनं प्रववृते सदैतादृशः कोऽपि क्षितीशो नाऽऽसीत्, यस्तो शिरो न नामयेत् । तथाने के विविशस्तु स्वयं तत्प्रभाव पदमेव सोपानं तदधीनामुररीचकुः केऽपि दादेशघयितुं साहसिका नो षभ्रुवुः । विमलापुर्याः कीर्तिकीर्तनपरस्तदुपकारस्मारक: कृतशिरोमणिः सोऽचिरमेव स्वयोराशिमिवोज्ज्वलं बहूनि जिनचैत्यानि निर्माप्य सुमुनिसमक्षे चाऽनेकनूतनजिन धिम्बानि विधाप्य तत्प्रतिष्ठानचीकरत । पुनस्तदितराण्यपि नाक श्रेयांस कार्याणि कृतानि । अन्यदा तदीयकुसुमाकराऽमिधांद्याने श्रीमुनिसुव्रत स्त्रा मिसमवसरण समाचारसमर्पकापरा मिकाथ पतं पारितोषिकं वितीर्य चतुरंगचमूचङ्गितः सपरिकर चन्द्रो महाबरेण भगवन्तं वदितुं चचाल । यतः - असर्वभावेन यदृच्छया था, परानुवृत्या भवतृष्णया वा । ये त्वां नमस्यन्ति जिनेन्द्र चन्द्र !, तेऽप्याभरी संपदमाप्नुवन्ति ॥ ३०० ॥ अन्यश्वापि - शास्येनापि नमस्कारं यः करोति जिनेश्वरे । जन्मना यत्कृतं पापं दहत्यग्निरिवेन्धनम् ॥ १ ॥ किञ्चिद्दूरे गये दृष्टसमवसरणेन पुलकिताङ्गेन नृपेण तदानीमेत्र बाहादुत्तीर्य पंचाभिगमं पालयता मोक्षमार्गनिःश्रेणिमिव समवसरणसोपानश्रेणीमतिक्रम्य परमात्मनो दर्शनं कृतम् । ततः सविधित्रिप्रदक्षिण बन्दनं विश्वाय भगवतः संमुखमुपविश्य तन्मुखारविन्दविगलितपीयूष पर्मा धर्मदेशनां शुभाव भगवतोक्तम्-मो भव्याः । मिथ्यात्वाऽनित्यादिसप्तपञ्चाशद्बन्धहेतुमिनीवः कर्माणि

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236