Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 209
________________ REIXCI | लम्धेऽपि नरवेशुभसामग्रीसमागमाच्छुमसामय्यभावाच्च स नरकादिदुर्गतिगतोऽनेकविध दुःख सहते । एतत्सर्व विषयविकारवशात्क| पायवशाचैव भवति । विषयकक्षायादुन्मचे जाते तस्य कृत्याकृत्यविवेको नावशिष्यते, अतः सर्वमपि श्रेयाकृत्यं तत्कराव बहिनियांति। | खदानीं ममतारूपा रूपाजीवा तं वशीकृत्य बहुविध नृत्यं नर्वयति । परवशः प्राणी तत्स्वरूपाऽनमितया ममत्व मे सर्वविनाशिनी संसारभ्रमणकारिणी चेति नामिजानाति । स निजस्वरूपविस्मरणात् परपरिणतिप्रवाहे प्रहमाणः शुद्धदेवगुरुधर्मस्वरूपस्याङ्गत्वादेव कुदेवगुरुकवायोगेन तेष्वामक्ता संमगाराविधनग्यातारणमत्तरिनिमान सुदेवादीनुपेक्षते । अन्यश्चार्य प्राणी तैजसकार्मणशरीरतर्यामारोइति । Pो तर रागद्वेषौ मवाब्धी भ्रामयतः, अतः सा नोर्जगजलाधेर्जिनमतरूपतटगा नो मवितुमईति । कदाचित शुभोदये जाते तद्योगाजीवस्य संसाररत्नाकरे सर्वत्रानुपमलाभदात्सम्यक्स्चरत्नावाप्तिर्जायते । यतः-सम्यक्त्वरत्नान परं हि रत्न,सम्यक्त्वमित्रान परं हि मित्रम् । सम्यक्त्ववन्धोर्न परो हि बन्धुः, सम्यक्त्वलाभान्न परो हि लाभः ॥ ४ ।। ततो देशविरतित्वे प्राप्ते तस्य व्रतप्रत्याख्यानधर्मभ्यानविधानेहोत्पद्यते, तस्मात्किश्चित्कर्म दरमयते । इत्थं श्राद्धीयद्वादशवतानां साधनायां चरीकृतायां कवीनामेव जीवानां सर्वविरतित्वमुदयते। अथ चारित्रं गृहीत्वाप्रमत्तमावेनाविचारादिदोषरहित तत्पालन ॥ | क्रियमाणे प्राणादिपञ्चमरुतः संसाध्य रेचकपूरककुंभकादीनामभ्यास करोति । ताराष्टित आरभ्य घेत्तत्वलयो लपति, तर्पमृताअनुष्ठानेनाज्ते जीवश्चिदानन्दस्वरूपं लब्ध्वा स्वालयमायाति, चिरादावृतं लोकालोकप्रकाशक केवलज्ञानश्चाऽविष्करोति । अवसाने

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236