Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 208
________________ ANTRA%ॐन बध्नाति । तत्कर्मणां ज्ञानावरणीयाधष्टभूनप्रकृतयश्चोत्तरप्रकृतयोऽष्टपञ्चाशदधिकशमिता वर्तन्ते । कर्माधीनतयानादिकालतो । | विस्मृतनिजात्मगुणस्वभावो जीवो विद्यते, स च विशेषतो विभावावस्थायां सदैव रमते, अत: कर्मराजप्रभावस्वस्मिनधिकाधिक पतति । अस्प जीवस्य संख्यातिमा प्रदेशाः सन्ति, येषष्टसु प्रदेशेषु कर्मभिरनास्तत्वात कर्माणि नो लगन्ति, तस्मादेयास्य | | जीवस्य जीवस्वरूपं निरन्तरं स्थिरं तिष्ठति । चेत्ते प्रदेशा अपि कर्मभिरावृता भवेयुस्तहि जीवोजीवत्वमाप्नुयात् । एमिर्दृढ कर्मभिरावृतो जीरो विस्मृतनिशानादिगुणो मिथ्यात्नयोगेन संसारपरिभ्रमणहेतुप्रतिकूलपणालिकापतितः परकीयमपि वस्तु स्वकीयं 17 'मन्यमानो मोहासक्ततया संसारे परिभ्रमति । .. यथोक्तम्-यदत्र क्रियते कर्म, तस्परनोपभुज्यते । मूलासिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ २॥ | यदुपासमन्यजन्मनि, शुभमशुभ वा स्वकर्मपरिणत्या।तच्छक्यमन्यथा नैव, कर्तु देवासुरैरपि वै ॥ ३ ॥ । करिकुंभात सक्तिमदेऽत्यासक्तभ्रमरश्रेणीव स जीवः पौगलिकपदार्थे प्रसको जगति वैनम्यते । अस्व जीवस्य मूलास्तन सूक्ष्मनिगोदोऽस्ति, योऽव्यवहारराविरिति धर्मशास्ने कथ्यते, तब केशाग्रमिताकाशेऽसंख्य गोलकमस्ति । प्रतिगोलकेमिवनिगो*! दिजीवानां शरीगणि मन्ति, प्रतिकारमनन्तजीवनिकायोऽस्ति, अस्य निगोदस्याऽतिसौम्यादतीन्द्रियत्वात्सीवा-मिभ्याम्सोन्मचा | मनार्हता बोद्धं न पारपन्ति । अस्मिन् सूक्ष्मनिगोदेनादिकामतो वसन् श्रेयोदयादेवाजुकूलमाग्ये कश्चित्कश्चिजीवो व्यवहारराशी 8 (बादरपृथिवीकायादी) मायाति । ततो विकलेन्द्रिये ततब तिपश्चेन्द्रियत्वमाप्नोति ततोऽनन्तपुण्यराशियोगेन क्रमशो मनुष्यत्वं लमते ।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236