Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
**
मत्समक्षे तादृशो नकोऽपि दृष्टान्तो वसते, यत्र परस्त्रीगमनात्कोऽपि सुखभाग् भवेत् । एतद्विपरीततया येनाऽखंडब्रह्मचारिणा | भयते, उस वियपाणिदिविहानामा खिलो जननीमगिनीवद् बुध्यन्ते स संसारे सुखी योभ्यते । अत उक्तम्-परिहरत पराङ्गनाप्रसङ्गं, बत्त यदि जीवितमस्ति वल्लभं वः।
हर हर ! हरिणीदृशो निमित्तं, दश दशकन्धरमौलयो लुठन्ति ॥ ९६ ॥ कामिनी तु भवान्धो निमवयितुं शृंखला शिला वा वर्तते, अतो ये मानवा विवाहितामपि विजइति ते शाश्वसिकमनुत्तरं मोक्षसुखमनुभवन्ति । परस्त्रीपाषाणतरिभिरनेके पुरुषाः संसारपारावारे तथा निमन्जिता यथा ते पुनः कहिचिदपि स्वोत्तमाङ्गमुच्चविधातुं न शेकुः । पररमणीरमणेन ललिताजकुमारस्य दुःसहं जीवितापहारकं दुःखं सोढव्यमभूत् । नाऽई तथाज्ञो यज्ज्ञात्वाऽऽपदो | निमन्त्रयेयम् । त्वं मां स्त्रीषधपातका भीषयसे, परमहमनेन भयकारणेन स्वचारित्र्यं नैव नाशयिष्यामि | ___ यतः-स्वाधीनेऽपि कलत्रे, कश्चित्परदारलम्पटो भवति | संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥९७।। ___ अस्मिञ्जगति ज्वलनदग्धस्य स्वस्मिन्नेव भवे कष्टानुभवो भवति, परं कामाग्नौ प्लुष्टानान्तु जन्मान्तरेऽपि दुःख भोक्तव्यं ५ चोभवीति । त्वं मे धर्मजामिर्जननीतुल्या बासि, सुकुलोद्भवायास्तवेदृशी वार्तापि शोमा नाऽऽवहति । इत्थंकारं क्षितिपस्य चन्द्रस्याऽतुलं दृढतं दृष्ट्वा प्रसेदिवान स देवो द्राग् विद्याधरीरूपं विहाय स्वरूपं च प्रकाश्य चन्द्रस्योपरि पुष्पवृष्टिं विदधानो निजगाद-राजन् । धन्योऽसि, तव पितरौ च श्लाध्यतमौ स्तः, याभ्यां त्वाम् नृरत्नो जनितोऽस्ति | मघोना यादृग् भववर्णन
क
Shik

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236