Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 200
________________ 4-61-5 तव यद् दुःखं तन्निःसंकोचं ब्रूहि, अहं त्वा यथाशक्ति तस्मान्मोक्तुं यतिष्ये । एतनिशम्य निजकटाक्षाऽऽशुगर्भधवं चन्द्र मर्माहतं कर्तुः ||४|| मीहमानया त्या प्रेममिरचोभियाहृतम्-हे आभानरेश ! विषाधरवधूटी मां जानीहि, निजवृत्तान्तकयने हिगीयमानाया अपि मे दुःखरशाद् भवते वक्तव्यमेव भवति । मम धवो मया साधं कलिं कृत्वाऽस्यां दुःस्थितौ मां मुस्वा कुत्रचिद् गतोऽस्ति, तेन | तथाकार्य कृतं यत्पुरुषेषु शोमा न विदधाति । अहमनाथाचलास्मि, अथ मे जीवनारिः कथं दुःखोदपि तटमा भाविनीति न मया शापते । एतचिन्तयैव व्याकुलीमय रोदिमि, परमधुना मत्सौमाग्येन भवानवाऽऽातोऽस्ति । सहैव भाताऽपे मद्दुःखदरीकरणस्येच्छा प्रकटितातो भवन्तं प्रार्थयामि, यद् भवान् मां पत्नीवेनारीकृत्य मे दुःखं भनक्तु । अनेन जगति भवत्प्रतिष्ठा प्रैविम्यते । चेद् भवान् राजन्यमन्योऽस्ति, तर्हि मदीयेयं प्रार्थना नाऽमान्या कार्य यतः क्षत्रिपाः शरणागतान जास्वपि न जहति । उक्तन-क्षतात्किल बायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढः। राज्येन किं तद्विपरीतवृत्त, प्राणैरुपक्रोशमलीमसैर्वा ॥ ९२ ॥ प्रार्थनाभंगस्य महत्प्रायश्चित्तं भवतश्छमं न विद्यते । परं तादशो वीरपुरुषो विरल एव जायते, य: परकीयप्रार्थनाभङ्गं न 13॥ | विधत्ते। मवदाकारङ्गितैरेव सत्क्षत्रजत्वं ज्ञायते, यतो मया बहुलाचाविश्वासयुक्ता भवत इय तुच्छणार्थना कता। तदा राज्ञा चन्द्रेण | निगदितम्-अयि सुन्दरि ! एवं गा प्रार्थनां कर्थ कुरुषे ? सदाचारिणो धीराः क्षत्रियाः परस्त्रीलम्पटा न भवन्ति । यतः कान्ताकटाक्षविशिखा न लुनन्ति यस्य, चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयांश्च न लोभपाशा, लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥९३ ।।

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236