Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
चर्चयित्वा तत्करे दीनारान्वितं श्रीफलं दत्तम् । अथ रामचन्द्रस्यादेशेन शुभमुहूर्ते तत्सैन्यमाभापुरीं प्रस्थितम् । तदनन्तरं सपरिकरस्य मध्येनगरं भूत्वा पुरो वाद्यमानवाद्यस्य व्रजतस्तस्योपरि चतुष्पथे नागरिकैर्मुक्ताफलवृष्टिः कृता । तरुण्यो माङ्गलिकं गायनं गायं गायं तयोfaraराशिषो ददाना आसन ! एवं पन्थानमतिक्रामन्तः सर्वे सिद्धाचल तीर्थसमीपं समीयुः। चन्द्रावनिजा निनाधस्तादेव तन्महातीर्थ नमस्कृत्य स्तुतिश्वके । ततः स्वश्वशुरादिकं विमलापुरीं प्रति वालयित्वा ततस्तेन त्वरया प्रस्थानं कृतम् । शिवकुमारस्य नटमंड द्यावधि तेन सहैवाऽऽसीदतो मार्गे यत्र यत्राऽवासोऽभूत्तत्र तत्र तैनटैनैवनवनाटकः सपरिकरस्य चन्द्रस्य मनोरञ्जनमकारि । इत्थमनेकं विषयं विलोकयन्, अनेकान्मांडलिकराजान् वशीकुर्वन्, सैनिकानग्रे निःसारयन्, बही राजकन्याः परिणयन् स क्रमशः पोसनपुरमाप । तत्र नमरानातिदूरे वस्रवेश्म स्थापयित्वा सर्वे विशश्रमुः । पोदनपुरीयं सैवाऽऽसीत्, यत्र गजा चन्द्रो नटः साकमागतोऽभूत् । पाठकरेतदपि स्मृतं भविष्यति, यदत्र नाम्ना लीलाधर एकः श्रेष्ठिपुत्रो विदेशगमनाय कुक्कुटवचनप्रतीक्षां कुः कक्कुटराज श्रुत एव विदेशमीयिवान् । यदा चन्द्रस्तत्रागतस्तद्दिन एव यदृच्छया तस्य लीलाधरस्यापि परदेशादागमो जातः । तस्मिमायते तत्परिवारैर्बहूत्सवः प्रवर्तितः । पाठकेम्यः पूर्वमेव प्रतिपादितमस्ति यल्लीलाधरभार्या लीलावती कृकवाकुराजं स्वधर्मात मत्वा तस्य परमादरं कृतवती, ततो यदा तथा चन्द्रागमोदन्तः श्रुतस्तदा पत्युग्नुमति लब्ध्वा चन्द्रनृपः स्वगृहे निमन्त्रितः, बहुविध मोजनादिभिश्व तद्भक्तिः कृता । राजा चन्द्रोऽपि तां निजधर्मजामि जानन् तस्यै तद्मर्तृकुलजनेभ्यश्र वस्त्राभूत्यादिकं दवा तोषयामास । यतः -
दानेन चक्रित्वमुपैति जन्तु-र्दानेन देवाधिपतित्यमुचैः। दानेन निःशेषयशोऽभिवृद्धि - दानं शिवे धारयति क्रमेण ९०

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236