Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
--
शक्यते १ । भवता स्वराज्यस्य समुचित प्रबन्धं कृत्वाऽरमेवागन्तव्यम्, यतोत्र यत्किचिन्मामकमस्ति, तदपि सर्व प्रान्ते मावत्कमेव भविष्यति । ततस्ताभ्यां पुत्रीं प्रस्थापयस्यां सा कथिता-अयि प्रियवासे ! त्वं श्वसुरालयं लब्ध्वा जनयित्रोरास्यमुज्ज्वलयेथाः । स्तसपन्नीमग्रजा बुद्ध्वा सम्मानयः। तव श्वशुरचोरभायात्स्वामिनमेव सर्वस्वं मत्वा सदा सोऽनुरञ्जनीयः। कदाचिदनवधानतयाऽपि यत्तदर्थ कलिनैव कार्यः। यथोक्तम्-शुश्रूषस्व गुरुन् कुरु प्रियसखीवृत्ति सपत्नीजने, भर्मुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भोग्यध्वनुत्सकिनी, यान्त्येवं गृहिणीपद युवतयो वामा: कुलस्याधयः।।८८॥
तब चातुर्य जाननप्पई स्वकर्तव्य ज्ञात्वा वा ज्ञापयितुमिच्छामि, यन्ममभिद्यापद्यपि देवगुरुधर्मप्रमादो ने विधेयः । एषु विषयेषु स्तोकमप्यौदास्यं न दर्शनीयम्, दानपुण्यादिसम्बन्धे तवाधिककथनस्यावश्यकतव नास्ति, तत्तु त्वदाहिकं कर्म वर्तते । पुनरेतदपि स्मरणीयं, यत्प्राणिमात्रायापि कदापि कष्टं नैव देयम् ! । यता-न सा दीक्षा न सा भिक्षा, न सद्दानं न तत्सपः । न तद् ध्यानं न तन्मानं, दया यत्र न विद्यते ।।८।।
इत्थं तां शिक्षयतोस्तयोस्तन्मात्रा निजाश्रुधारया प्रेमलाप्लावितेव, पित्रोवियोगविखिकां तो परितः परिवृताः मुसख्योऽप्यासन्, ताभ्यः पृथग् भवने सस्या दुःसई दुःखमजनि परं तदानीं ताभिः प्रेमपूर्णवचोभिस्सा शमिता । तदा सुरगणोऽपि तस्यावलोकनाय वियति स्तंभित इव बभूव । मुहुः सर्वैः समं मिलित्वा सजललोचनं प्रस्थानं सा ययाचे ततः श्वश्रवा चन्द्रनिटिले चन्दनं ।
RESO

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236